Book Title: Raichandra Jain Shastra Mala Syadwad Manjiri
Author(s): Paramshrut Prabhavak Mandal
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
महान् पुण्य भी कैसे होगा ? नहीं तो देवगुरुकी पूजन, पठन पाठन तथा दानादि कमोंको छोड़नेसे भी कुछ पाप न होना चाहिये। || इसलिये इस श्लोकका ऐसा अर्थ करना चाहिये कि; मांस भक्षण करने में अदोष अर्थात् पुण्य नहीं है किंतु पाप ही होता है। इसी प्रकार मद्य मैथुनमें भी अदोष नहीं है किंतु दोष ही है । अदोष क्यो नहीं है ? क्योंकि; मांस मद्य मैथुनमें जीवोकी प्रवृत्ति अर्थात् उत्पत्ति होती रहती है। जीव जिसमें प्रवतै अर्थात् उत्पन्न हों उसको प्रवृत्ति कहते हैं। जीवोंकी उत्पत्तिके स्थानका नाम प्रवृत्ति है। अर्थात् मांस मद्य मैथुन इन तीनोंमें जीव सदा ही उपजते रहते हैं। का प्रसिद्धं च मांसमद्यमैथुनानां जीवसंसक्तिमूलकारणत्वमागमे । “ आमासु य पक्कासु य विपच्चमाणासु मांसपे
सीसु । आयंतियमुववाओ भणियो दुणिगोयजीवाणं (संस्कृतच्छाया-आमासु च पक्वासु च विपच्यमानासु मांसपेशीषु । आत्यन्तिकमुपपादो भणितः तु निगोतजीवानाम् )। १। मजे महुमि मंसमि णवणीयझि चउत्थए । उप्पजंति अणंता तव्वण्णा तत्थ जंतूणो (मद्ये मधौ मांसे नवनीते चतुर्थे । उत्पद्यन्ते अनन्ताः तद्वर्णाः तत्र
जन्तवः)।२। मेहुणसण्णारूढो णवलक्ख हणेइ सुहुमजीवाणं । केवलिणा पण्णत्ता सदहियन्वा सयाकालं ||(मैथुनसंज्ञारूढो नवलक्षं हन्ति सूक्ष्मजीवानाम् । केवलिना प्रज्ञापिताः श्रधातव्याः सदाकालम्)।३। तथा नाहि । इत्थीजोणीए संभवंति वेइंदिया उ जे जीवा । इक्को व दो व तिण्णि व लक्खपुहुत्तं उ उक्करसं (स्त्रीयोनौ संभवन्ति द्वीन्द्रिया तु ये जीवाः। एको वा द्वौ वा त्रयो वा लक्षपृथक्त्वं तु उत्कृष्टम्)।४। पुरिसेण सह गयाए
तसिं जीवाण होइ उदवणं । वेणुगदिलुतेणं तत्तायसिलागणाएणं (पुरुषेण सह गतायां तेषां जीवानां भवति ||४||उद्दवनम् । वेणुकदृष्टान्तेन च तप्तायसशलाकापातेन)।५।" संसक्तायां योनौ द्वीन्दिया एते शक्रशो
वास्तु गर्भजपञ्चेन्द्रिया इमे "पंचिंदिया मणुस्सा एगणरभुत्तणारिंगभसि । उकस्सं णवलक्खा जायंती एगहेलाए (पञ्चेन्द्रिया मनुष्या एकनरभुक्तनारीगर्भे । उत्कृष्ट नवलक्षा जायन्ते एकहेलायाम् )। ६ । णवलक्खाणं| || मझे जायइ एक दुण्हे य सम्मत्ती। सेसा पुण एमेव य विलयं वच्चंति तत्थेव (नवलक्षानां मध्ये जायते एको
द्वौ वा समस्तौ । शेषाः पुनः एवमेव च विलयं व्रजन्ति तत्रैव )।७।” तदेवं जीवोपमर्दहेतुत्वान्न मांसभक्षणादिकमदुष्टमिति योगः।