Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co
View full book text
________________
प्रथमं गीर्वाणसाहित्यसोपानम् ।
॥ बालावमाननम् ॥
प्रथमो भागः अत्रैव भरतक्षेत्रेऽयोध्या नाम नगरी वर्तते । तस्यामयोध्यानगर्या श्रीसरदेवो नाम महीपालः । तस्य च कान्ता पट्टदेवी सूरकान्ता । सा चापत्यसुखं न लभते । अन्यदा गवाक्षे शीतलस्यानिलस्य पानायोपविशति । गवाक्षस्य विवरेण बहिः पश्यति । तत्र तरुतले निजबालैः सह कुक्कुटी क्रीडति । राज्ञी तदीक्षते । निजस्यानपत्यतां स्मरति दुःखं चानुभवति । प्राणं विना यथा न शोभते वदनं तथा पुत्रं विना सदनम् । ____ तत्र भूपतिरागच्छति महिषर्षी च पृच्छति । देवि! शोकस्य किं कारणम्-इति । सूरकान्ता सर्व नृपाय कथयति । सूरदेवोऽपि दुःखमनुभवति । एतावताऽऽरामपालक आगच्छति । नृपं प्रणमति निवेदयते च । हे देव! कोऽपि मुनीश्वरः संप्रति तवारामभूमौ समवसरति-इति । ततोऽवनीपालो राड्या सह तत्र गच्छति । मुनि प्रणमति क्षितिपीठे च निविशति । मुनिर्धर्मदेशनां प्रारभते ।
अनन्तरं सूरदेवो निजस्यानपत्यतादुःखस्य कारणं तं पृच्छति॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90