Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 65
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । पाठ. १५ मुखरस्य कच्छपस्य कथा:-मे मधुमाला जायमानी वाता. मुख+र =(वि.) ५७५युं, मयुमोj. कच्छपः-अयमो. जलाशयः (जल +आशयः मेटने roil)=y०४०१ पाणी vill, I कोरे. कम्बुग्रीवः सयमानु विशेषनाम (कम्बुः मेटो शम+ग्रीवा गईन: शभ पीनी गई। छे मेवे!). कासारः-त॥4; તળાવના અર્થમાં નીચેના સંસ્કૃત શબ્દો યાદ કરો – "पनाकरस्तडागोऽस्त्री कासारः सरसी सरः । (अ० को०) पर्जन्यः परसा; शोषं अगच्छत् सुई यु. कर्मः पायमो. अयमाना सभां कूर्मे कमठकच्छपौ (अ. को). मात्र संस्कृत शम्! या २. सत्वरम् (स मेटरी साथे त्वरा भेटले ताण) ताथी. दृढ (वि.) भभूत. रज्जुः (स्त्री.) होरी; लम्बित-लम्बू नुं भू टवली (स्त्री). चञ्चुः (स्त्री.) यांय. तडागः-तणाव. वयस्य भित्र, समीवरीयो. (वयस् मेटविय,वयस्+य प्रत्यय) एवं भवतु=ी, पाई. मौनव्रतम् (मौनम् मेटये नमोस ते + व्रतम् प्रतिज्ञानी साथै पाते) न मासवानु प्रत; नो चेत् ती; न ॥ भय मां नो शम् ५५ संस्कृतभा १५२।५ छ. अधस् (4.) नीये. विस्मिताः (वि+स्मिनुसू. १.) माश्य पामेला; चक्राकारम् (चक्रम् पै+आकार:=पाति) पैनी माति नवी माति छ नी; किम् अपि-; कोलाहल: शार मा२. अर्धोक्ते-(अर्ध+उक्त) साधु मोसतior. उक्त (वचू नुसू..)-मोखायेदु. भ्रष्टः (भ्रंश भू.)-टी गयो, पयो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90