Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co
View full book text
________________
प्रथमं गीर्वाणसाहित्यसोपानम् ।
॥ प्रद्वेषफलम् ॥
प्रथमो भागः मथुरायां हेमाङ्गदो नृपो लीलावती राज्ञी । तयोरत्यन्तवल्लभो मकरध्वजः पुत्रः । स पञ्चवर्षीयः पितृभ्यां लेखशालायां मुक्तो यथा यथा पठति तथा तथा रोगैस्यते । तेन नवीनं पठनं न संचरति, पूर्वपठितं च विस्मरति । एवं बाल्यमतिकाम्यति यौवनं च समागच्छति । यदा गोष्ठीनिमित्तं पण्डितानां सभायां निवसति तदा जिह्वाया रोगेण भिन्नस्वरत्वात् सभ्यानामनिष्टो भवतीति रोगशान्त्यर्थमुपचाराः कृताः । किन्तु तैरधिकं क्षीयते शरीरम् । अतो महाकष्टे पतितो मृत्यु वाञ्छति कुमारः । तेन पित्रोरपि महादुःखम् ।
॥ प्रद्वेषफलम् ॥
द्वितीयो भागः अथैकदा सर्वज्ञो मुनिस्तत्रागतः। हेमाङ्गदस्तत्र गच्छति तस्स देशनां चाकर्णयति । अथ स नरपतिस्तं सिद्धं पुत्रस्य क्लेशहेतुं पृच्छति । सर्वज्ञो मुनिः कुमारस्य पूर्वभवं वर्णयति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90