SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । ॥ प्रद्वेषफलम् ॥ प्रथमो भागः मथुरायां हेमाङ्गदो नृपो लीलावती राज्ञी । तयोरत्यन्तवल्लभो मकरध्वजः पुत्रः । स पञ्चवर्षीयः पितृभ्यां लेखशालायां मुक्तो यथा यथा पठति तथा तथा रोगैस्यते । तेन नवीनं पठनं न संचरति, पूर्वपठितं च विस्मरति । एवं बाल्यमतिकाम्यति यौवनं च समागच्छति । यदा गोष्ठीनिमित्तं पण्डितानां सभायां निवसति तदा जिह्वाया रोगेण भिन्नस्वरत्वात् सभ्यानामनिष्टो भवतीति रोगशान्त्यर्थमुपचाराः कृताः । किन्तु तैरधिकं क्षीयते शरीरम् । अतो महाकष्टे पतितो मृत्यु वाञ्छति कुमारः । तेन पित्रोरपि महादुःखम् । ॥ प्रद्वेषफलम् ॥ द्वितीयो भागः अथैकदा सर्वज्ञो मुनिस्तत्रागतः। हेमाङ्गदस्तत्र गच्छति तस्स देशनां चाकर्णयति । अथ स नरपतिस्तं सिद्धं पुत्रस्य क्लेशहेतुं पृच्छति । सर्वज्ञो मुनिः कुमारस्य पूर्वभवं वर्णयति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy