SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । हे नरेन्द्र ! श्रीशीलरत्नसूरीणां विप्रसुतौ द्वौ शिष्यावभवताम्। लघुः प्राज्ञ इति लोकप्रशंसां ज्येष्ठो नासहत । प्रद्वेषात् तेन लघोः पाठेष्वन्तराया अक्रियन्त । स ज्येष्ठस्तव कुमारः। पूर्वमुपार्जिताज् ज्ञानस्यावरणीयात् कर्मबन्धादेवं स क्लेशं प्राप्त इति । अथ कुमारः पूर्वपापान्यालोच्य प्रायश्चित्तेन शुद्धो भवति । क्लेशश्च तस्य नश्यति ॥ [कामदेवनृपतिकथा] ॥ वानरचापलम् ॥ कस्यचिन्नृपस्यैको वानरो भक्त्या युक्तोऽङ्गसेवकः परं विश्वासस्य स्थानमभवत् । एकदा नृपतेन्द्रिां गतस्य वानरो व्यजनं नीत्वा वायु प्रचालयति स्म । तदा तस्य नृपस्य वक्षःस्थलस्योपरि मक्षिकैकोपविष्टा । अथ व्यजनेन स कपिस्तां निवारयति । सा च पुनः पुनस्तत्रैवोपविशति । ततस्तेन स्वभावचपलेन मूर्खेण प्लवंगमेन तीक्ष्णमसिं गृहीत्वा तस्या उपरि प्रहारः कृतः । ततो मक्षिकोडीय गता । परं नृपस्य हृदयं द्विधा भिन्नम् । मृतश्च नृपः। [पञ्चतन्त्रम् ] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy