Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co
View full book text
________________
तृ० अमुना च० अमुष्मै
पं०
अमुष्मात्
प०
अमुष्य स० अमुष्मिन्
प्र०
अदः
द्वि० ""
म० असौ
द्वि० अमूम् तृ० अमुया च० अमुष्यै
पं०
एकवचन
प०
स०
प्रथमं गीर्वाणसाहित्यसोपानम्
अमूभ्याम्
अमुष्याः
"
"
अमुयोः
75
अदस् (नपुंसक)
अमू
77
છાકીનાં રૂપાખ્યાના પુલ્ડિંગની માફક
अदम् (स्त्रीलिंग ) द्विवचन
अम्
१.
अमूभ्याम्
"5"
अमीभिः
अमीभ्यः
77
अमीषाम्
अमीषु
""
अमुयोः
अमूनि
"
बहुवचन
अमूः
"
19
अमूषाम्
अमुष्याम्
"7
अमूषु
इदम्-न उना पहार्थ भाटे, एतद् वधारे नकुड़ना पहार्थ भाटे, अदस्- २ना पहार्थ भाटे मने तद् प्रत्यक्ष न होय तेवा महार्थ માટે વપરાય છે.
59
अमूभिः
अमूभ्यः
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90