SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ तृ० अमुना च० अमुष्मै पं० अमुष्मात् प० अमुष्य स० अमुष्मिन् प्र० अदः द्वि० "" म० असौ द्वि० अमूम् तृ० अमुया च० अमुष्यै पं० एकवचन प० स० प्रथमं गीर्वाणसाहित्यसोपानम् अमूभ्याम् अमुष्याः " " अमुयोः 75 अदस् (नपुंसक) अमू 77 છાકીનાં રૂપાખ્યાના પુલ્ડિંગની માફક अदम् (स्त्रीलिंग ) द्विवचन अम् १. अमूभ्याम् "5" अमीभिः अमीभ्यः 77 अमीषाम् अमीषु "" अमुयोः अमूनि " बहुवचन अमूः " 19 अमूषाम् अमुष्याम् "7 अमूषु इदम्-न उना पहार्थ भाटे, एतद् वधारे नकुड़ना पहार्थ भाटे, अदस्- २ना पहार्थ भाटे मने तद् प्रत्यक्ष न होय तेवा महार्थ માટે વપરાય છે. 59 अमूभिः अमूभ्यः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy