________________
प्रथमं गीर्वाणसाहित्यसोपानम् ।
अनयोः-एनयोः एषाम्
ष० अस्य स० अस्मिन्
इदम् (नपुंसक०) प्र० इदम्
इमानि द्वि० इदम्-एनत् इमे-एने इमानि-एनानि
બાકીનાં રૂપાખ્યાને પુલિગની માફક.
इदम् (स्त्रीलिंग) एकवचन द्विवचन
बहुवचन प्र० इयम् द्वि० इमाम्-एनाम् इमे-एने इमा:-एनाः तृ० अनया-एनया आभ्याम् आभिः च० अस्यै
आभ्यः पं0 अस्याः
अनयोः-एनयोः आसाम् स० अस्याम्
आसु
ब०
॥
अदस् (त, पे.) (पुल्लिंग)
द्विवचन बहुवचन
एकवचन प्र. असौ द्वि० अमुम्
अमी
अमृन्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com