Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co
View full book text
________________
३०
एकवचन
प्र. अहम् द्वि. माम्, मा
तृ. मया
च. मह्यम्,
पं. मत् मम, मे स. मयि
प.
मे
एकवचन
प्र. त्वम् द्वि. त्वाम् त्वा
तृ. त्वया
च. तुभ्यम्,
पं. त्वत् तव, ते
प.
स. त्वयि
ते
प्रथमं गीर्वाण साहित्यसोपानम् ।
अस्मद् ( पु. स्त्री. न.)
द्विवचन
आवाम्
आवाम्,
आवाभ्याम्
नौ
आवाभ्याम्,
आवाभ्याम्
आवयोः, नौ आवयोः
नौ
युष्मद् ( पु. स्त्री. न. )
द्विवचन
युवाम्
युवाम्, वाम्
युवाभ्याम्
युवाभ्याम्, वाम्
युवाभ्याम् युवयोः, वाम् युवयोः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
बहुवचन
वयम्
अस्मान, नः
अस्माभिः
अस्मभ्यम्, नः
अस्मत्
अस्माकम्, नः
अस्मासु
बहुवचन
यूयम्
1
युष्मान् वः युष्माभिः
युष्मभ्यम्, वः
युष्मत्
युष्माकम्, वः
युष्मासु
www.umaragyanbhandar.com

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90