Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 37
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । जयतु जयतु देवो देवकीनन्दनोऽयम् । जयतु जयतु कृष्णो वृष्णिवंशमदीपः ।। जयतु जयतु मेघश्यामलः कोमलाङ्गः । जयतु जयतु पृथ्वीभारनाशो मुकुन्दः॥ ९६ ।। नारायण ! करुणामय ! शरणं करवाणि तावको चरणौ । इति षट्पदी मदीये वदनसरोजे सदा वसतु ।। ९७ ।। गुरुब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ९८॥ न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ।। अवति कोऽपि न कालवशं गतम् । __ भजत रे मनुजा गिरिजापतिम् ॥ ९९ ।। करचरणकृतं वाकायजं कर्मजं वा । ___ श्रवणनयनजं वा मानसं वाऽपराधम् ।। विहितमविहितं वा सर्वमेतत्क्षमस्व । जय जय करुणाब्धे ! श्रीमहादेव ! शम्भो!॥१०॥ रामो राजमणिः सदा विजयते रामं रमेशं भजे । रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामानास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् । रामे चित्तलयः सदा भवतु मे भोराम!मामुद्धर ॥१०१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90