Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 36
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । श्रीरामचन्द्र ! रघुपुंगव ! राजवर्य ! राजेन्द्र ! राम! रघुनायक! राघवेश ! राजाधिराज ! रघुनन्दन ! रामचन्द्र । दासोऽहमद्य भवतः शरणागतोऽस्मि ॥ ९० ॥ रामरत्नमहं वन्दे चित्रकूटपति हरिम् । कौसल्याभक्तिसंभूतं जानकीकण्ठभूषणम् ।। ९१ ॥ दुष्टनिर्दलन ! देव ! दयालो! पद्मनाभ! धरणीधर! धर्मिन् ! रावणान्तक! रमेश ! मुरारे ! श्रीपते! शमय दुःखमशेषम् ।। विश्वमङ्गल ! विभो ! जगदीश ! नन्दनन्दन ! नृसिंह ! नरेन्द्र ! मुक्तिदायक ! मुकुन्द ! मुरारे ! श्रीपते ! शमय दुखमशेषम् ॥ ९३ ॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्व मम देवदेव ! ॥ ९४ ॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् । विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् । वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ९५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90