SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । श्रीरामचन्द्र ! रघुपुंगव ! राजवर्य ! राजेन्द्र ! राम! रघुनायक! राघवेश ! राजाधिराज ! रघुनन्दन ! रामचन्द्र । दासोऽहमद्य भवतः शरणागतोऽस्मि ॥ ९० ॥ रामरत्नमहं वन्दे चित्रकूटपति हरिम् । कौसल्याभक्तिसंभूतं जानकीकण्ठभूषणम् ।। ९१ ॥ दुष्टनिर्दलन ! देव ! दयालो! पद्मनाभ! धरणीधर! धर्मिन् ! रावणान्तक! रमेश ! मुरारे ! श्रीपते! शमय दुःखमशेषम् ।। विश्वमङ्गल ! विभो ! जगदीश ! नन्दनन्दन ! नृसिंह ! नरेन्द्र ! मुक्तिदायक ! मुकुन्द ! मुरारे ! श्रीपते ! शमय दुखमशेषम् ॥ ९३ ॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्व मम देवदेव ! ॥ ९४ ॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् । विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् । वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ९५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy