Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co
View full book text
________________
३३
बहुहचन
ताः
प्रथमं गीर्वाणसाहित्यसोपानम् ।
तद् (स्त्रीलिंग) एकवचन
द्विवचन प्र०
सा द्वि० ताम् त० तया
ताभ्याम् च० तस्यै
तस्याः ष. "
तयोः स० तस्याम्
ताभिः ताभ्यः
तासाम्
तासु
किम् (आ)(पुल्लिंग)
द्विवचन
बहुवचन
को
कान्
काभ्याम्
एकवचन प्र० द्वि० कम् तृ० केन च० कस्मै पं० कस्मात् ष० कस्य स० कस्मिन्
केभ्यः
हया
केषाम्
म् (नपुंसक)
कानि
प्र० किम् द्वि० किम्
બાકીનાં રૂપાખ્યાને પુલિગની માફક.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90