Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 24
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । पुत्रं समेतमपश्यत् । अतः सा हृष्टाऽक्षतपात्रं कुङ्कुमं कुसुमानि पूगीफलादिकमादाय सरोवरमागच्छद् धर्म चावर्धयत् । __ततो द्वावपि गतौ गुरुपाचम् । स्वं स्वं ज्ञानमकथयताम्। द्वयोरपि बुद्धिं गुरुः पर्यैक्षत । अवदच्च वत्सौ यः सबहुमानं गुरुं सेवते तस्य बुद्धिः सम्यक् स्फुरति, नान्यस्यैवेति । बहुमानेन गुरुः सेव्यः। कामदेवनृपतिकथा] १८ ॥ नृपमूषकयोः कथा ॥ समर्थेनापि संताप्योऽसमर्थोपि हि न क्वचित् । भूपतिर्व्याकुलो जातो दुर्बलैरपि मूषकैः ॥ एको मूषकः कस्यापि नृपस्य वस्त्रपेटापावे भ्राम्यति । स नृपेण कम्बया ताडितः । ततो मूषको नष्टोऽन्यमूषकैः सहागतः । तैः कोपात् कोशस्थाः सर्वाश्चर्मरज्जवो भक्षिताः। प्रथमपृष्टौ गजबन्धस्यापि रज्जवो भक्षिताः । ततो गजा वृष्टिसिक्तायाः पृथिव्या गन्धेनोन्मत्ता अभवन् । तैः प्रतोल्यादि पातितम् । एतेन वृत्तान्तेन नृपो व्याकुलो जातः । [ कामदेवनृपतिकथा] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90