Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 23
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । ॥ अनुमानपाटवम् ॥ प्रथमो भागः एकस्य पण्डितस्य द्वौ छात्रौ धन्यो धर्मश्च । धर्मस्य शास्त्रस्योपरि बहुमानो विनयश्च । धन्यस्य तु न तथा । स पण्डितस्तावनुमानविद्यां शिक्षयति । अन्यदा तेन परीक्षार्थ प्रेषितौ छात्रौ। ___ राजमार्गे प्रौढपदानि तौ वीक्षेते । धन्योऽवदत् । इमानि गजस्य पदानि । धर्मेणोक्तं हस्तिन्याः पदानि । सा च वामाक्षिकाणा-इति । पश्चान्नगराद् बहिर्गतौ तौ । तत्र तादृशीमेव हस्तिनीमैक्षेताम् । ॥ अनुमानपाटवम्॥ द्वितीयो भागः धन्यो धर्मश्च पुनश्चलितौ । क्वापि ग्रामे सरस्तीरे निविष्टावेकया वृद्धया पृष्टौ । मम पुत्रो देशान्तरं गतः । स कदाऽऽगच्छति-इति। अत्रान्तरे कयाचित्रार्या तोयेन घटो भृतः शीर्षे चारोपितः । घटस्तु पतितो भग्नश्च । एतत्ताभ्यां दृष्टम् । धन्येनोक्तम-भदे । विनष्टो हि तव पत्रः-इति । तदा धर्मेणोक्तम्मातः ! शीघ्रं गृहं व्रज समेतस्ते पुत्र इति। स्थविरा गृहं गता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90