Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co
View full book text
________________
प्रथमं गीर्वाणसाहित्यसोपानम् । १३
१५ ॥ मुखरस्य कच्छपस्य कथा ।। अस्ति कस्मिचिंजलाशये कम्बुग्रीवो नाम मुखरः कच्छपः। तस्य द्वौ हसौ मित्रे । अथ ते त्रयोऽपि नित्यमेव कासारस्य तीरे मिलित्वा कथाभिः कालं नयन्ति स्म । अथ कालेन पर्जन्यस्याभावात्स कासारः शोषमगच्छत् । तेन स कूर्मो जलं विना कासारे भृशं दुःखितः । ततस्तस्य दुःखेन दुःखितौ तौ हंसौ तं वदतः स्म । भो मित्र ! एष जलाशयः शुष्कस्तत्कथं त्वं जीवसीत्यावयोश्चित्तं व्याकुलं वर्तत इति । ततः स कूर्मो वदति । अस्त्यत्रोपायः सत्वरमाकर्णयतम् । एका दृढा रज्जुलंघु काष्ठं चानीयेताम् । अहं तस्मिन्काष्ठे लम्बितां रज्जु दन्तैर्धारयामि । युवां चञ्चुभ्यां काष्ठं धारयतम् । ततः प्रभूतेन जलेन युक्तमपरंतडागं मां नयतमिति । हंसाववदताम्-भो वयस्य! एवं भवतु । परं गमनकाले त्वं मौनव्रतं सेवस्व । नो चेत्काष्ठात्तव पतनं निश्चितमिति । ततः स कूर्मः प्रयाणकाले मौनं भजते । हंसौ च तं चञ्चुभ्यां धृत्वा चलतः । अथ तेषां दर्शनेनाधः स्थितस्य पुरस्य जना विस्मिता ऊवं विलोकयत्युच्चैर्वदन्ति च। अहो चक्राकारं किमपि हंसाभ्यां नीयते, पश्यत पश्यतेति । ततस्तेषां कोलाहलस्य श्रवणात्स कूर्मः पृच्छति । भोः ! कस्यायं कोलाहल इत्योक्ते काष्ठात्स भ्रष्टो मृतश्च ।
[पञ्चतन्त्रम् ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90