Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 26
________________ प्रथमं गीर्वाणसाहित्यसापानम् । G पुनरपीति । मातुः सपत्न्या दुरुक्त्या दण्डहतोऽहिरिव ध्रुवः स्वमातुः सकाशमगच्छत् सर्व च वृत्तान्तं तस्यै सोऽकथयत् । अथाखिलं वृत्तं श्रुत्वा ध्रुवमाता भणति स्म 'बाल ! सत्यमुक्तं सुरुच्या । जातोऽसि खलु त्वं दुर्भगाया ममोदरे । तद् यदि सत्यमेवोत्तम इव स्वजनकस्याङ्कमारोदुमिच्छसि तदा प्रभोः पादपद्ममाराधयेति । एवं जननीवचनमाकर्ण्य ध्रुवो वासुदेवस्याराधनाय पितुः पुरान्निरगच्छत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90