SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथमं गीर्वाणसाहित्यसापानम् । G पुनरपीति । मातुः सपत्न्या दुरुक्त्या दण्डहतोऽहिरिव ध्रुवः स्वमातुः सकाशमगच्छत् सर्व च वृत्तान्तं तस्यै सोऽकथयत् । अथाखिलं वृत्तं श्रुत्वा ध्रुवमाता भणति स्म 'बाल ! सत्यमुक्तं सुरुच्या । जातोऽसि खलु त्वं दुर्भगाया ममोदरे । तद् यदि सत्यमेवोत्तम इव स्वजनकस्याङ्कमारोदुमिच्छसि तदा प्रभोः पादपद्ममाराधयेति । एवं जननीवचनमाकर्ण्य ध्रुवो वासुदेवस्याराधनाय पितुः पुरान्निरगच्छत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy