Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
********
****
पहारन्यत्कारविगमात् स्वं धन्यं मन्वानः स्वधाम जगाम, सागरोऽपि सत्यतितिक्षोपशांतस्तदुपर्यद्विषंस्तादृशीं दाहव्यथां सहमानो वैमानिकपदमापत् । इति सागरचंद्रवृत्तकं । भविकैः सम्यगवेत्य मानसम् ।। ऋतया क्षमा पवित्रितं । क्रियतां येन जगज्जितं भवेत् ||१||
।। इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ जगज्जयनिबंधनसत्यतितिक्षायां सागरचंद्रकथा || जगज्जयनिबंधनसत्यतितिक्षावैषयिकीं सागरचंद्रकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः पंचपंचाशत्प्रमितं
प्रश्नमाह
प्र. ५५ - कस्मै नमः सुरैरपि सुतरां क्रियते ? व्याख्या - हे भगवन् ! कृतं तावदपरैर्नरवरादिभिः, किन्तु सुरैरपि कस्मै पुरुषाय सुतरामत्यंतं नमो नमस्कारः क्रियते विधीयते ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि सप्तषष्टिमितमुत्तरमाह - दयाप्रधानाय, व्याख्या - हे वत्स ! दीयते जीवेभ्योऽभयदानमिति दया करुणा, तया प्रधानाय प्रवराय यतो जगति संकटपतितं प्राणिनं दृष्ट्वा येषां मनस्तदुःखदुःखितं स्यात्ते पंचषा एव, यथोक्तं - शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः । सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः ।। किंत्वाकर्ण्य निरीक्ष्य वाऽथ मनुजं दुःखाऽर्दितं यन्मन - स्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पुरुषाः पंचषा ||१|| अत्रार्थे मेघरथपार्थिवकथा, तथाहि
.......... इहैव जंबूद्वीपे द्वीपे पूर्वविदेहे पुष्कलावतीविजये पुंडरीकिणी नाम नगरी, या रूपलावण्यरमापराजिता
Only
प्र. ५४
उ. ६६ सागरस्य
सत्यतितिक्षा
प्रश्नो.
सटीका
३६७
www.jainelibrary.org

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450