Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 399
________________ प्र.५९ उ.७३ दयिता शाकिनी * जनोक्तिरेषा हि । जीवन् भद्राणि पश्यति ।। वासुदेवसहायोऽपि । यो हतो हत एव सः ।।१।। तदनु सा * तमेवासिमादाय मा मां शाकिनी ज्ञासीदसाविति तत्कालमेव तद्वधायाऽधावत्, सोऽपि तया वेगादप्राप्य* माणस्तावदगाद्यावत्तस्यैकोंघ्रिः पुर्या बहिरस्थात्, द्वितीयस्त्वंतः, इतश्च रयात्तयागत्य छेदितो बहिस्थस्तत्क्रमः, । ततः स पदच्छेदवेदनानिःसहांगो द्वारयक्षिण्या अग्रे निपत्येवं व्यलपत्-हे गोत्रदेवि ! त्रैलोक्य-लोकरक्षणदक्षिणे ।। * * निरीशं शाकिनीग्रस्तं । रटन्तं रक्ष रक्ष माम् ।।१।। कुलदेव्यापि तमेवं विलपन्तं ज्ञात्वा प्रत्यक्षीभूय चेत्यूचे-भद्र! * व्यवस्थितिरिहा-स्ति शाकिनीभिः समं ममेदृक्षा ।। यद्वस्तु बहिः पुर्या-स्तत्तासामन्तरे मम च ।।१।। तद्धेतुवशान्न मया । कुलदेव्यापि हि भवत्पदोऽरक्षि ।। किन्तु करिष्यामि त्वां । भव्यं तन्मक्षु भज तोषम् ।।२।। इत्युदीर्य । * दिव्यशक्त्या तदंघ्रिं पुनर्नवीकृत्य द्वारयक्षिणी तिरोदधे । सोऽपि कुलदेवीमानम्य मुदितमना ययौ दत्तार्गलकपाटे * श्वशुरागारे । ततो द्वारमुद्घाटयामिति मतिः स यावत्पश्यतिस्म तावत्स कुंचिकाछिद्रेण प्रज्वलत्प्रदीपशिखा रोचिषा स्वां जायां श्वश्वा सह स्वैरं सीधुपानं मांसाशनं च कुर्वाणां वीक्ष्येत्यचिन्तयत्-अहह मदीया दयिता। * मांसाशनं तथैव सीधुपानं च ।। कुरुते तदवैमीदृ-स्त्रीणां प्रायो न शीलत्वम् ।।१।। यतः-बठरश्च तपस्वी च। . * शूरश्चाप्यकृतव्रणः ।। मद्यपस्त्री सतीत्वं च । राजन्न श्रद्दधाम्यहम् ||१।। अत एतयोर्बहिःस्थित । एव हि पश्या * चेष्टितं सर्वम् ।। जल्पं शृणोमि च यथा । स्यादभ्रान्तं मम स्वांतम् ।।२।। अत्रान्तरे श्वश्रूरुवाच-वत्से! कुत - इदं स्वादु-तरमत्यंतमेदुरम् ।। मांसमासादितं तन्मे । सद्य एव निगद्यताम् ।।१।। साप्यवादीत्-मातस्तवेदं र प्रश्नो . सटीका ३९० जोर * For Personal & Private Use Only inww.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450