Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 415
________________ ******* **************** * ।।१।। यः कश्चिन्मन्यते नाज्ञां । तदानीं त्वं मम स्मरेः ।। यथा तवाहं साहाय्यं । विदधामि न संशयः ।।२।। * प्र.६२ * इत्युक्त्वा यक्षोऽलक्ष्योऽजनि, गोपालोऽपि गामुपादाय गृहमयासीत्, चकार च पारणम् । प्राप्ते च सप्तमेऽह्नि * उ.७७ स उपानधुगलं कम्बलं यष्टिं च श्रेष्ठिवेश्मन्युन्मुच्य कृतगोकुलत्यागः पुरपरिसरोद्यानान्तर्वर्तिन्यशोकतरुतले पार्श्वयक्षक दत्तवरः * पादौ प्रसार्यास्वाप्सीत्, तरुरपि स्थिरया छायया तमसेवत । तलि सुत्तह पुन्नगलह रुक्ख विच्छाह करंति / कुमारः * पुन्नविहूणह माणुसह सुत्ति परम्मुह हुंति ।। अत्रांतरेऽकस्मादेव शूलव्याधिना गोवर्द्धननृपे निरपत्ये मृतेऽमात्यादि-* भिरिभतुरगच्छत्रचामरपूर्णकलशेति दिव्यपंचकमभिमंत्रितं, तान्यपि सर्वमपि पुरं परिभ्रम्य भाग्यवदप्राप्त्या बहिर्निःसृत्य तत्रागुर्यत्र स राजपुत्रः सुप्त आस्ते । ततस्तं सुखसुप्तमुत्थाप्य गजो बृंहितपूर्वं जलभृतकुंभेनाम्यषिंचत्, हयो र * हेषारवमकरोत्, छत्रं स्वयमेव उपरि वितस्तार, निराधारं चामराम्यां वीज्यतेस्म, तदनु दन्ती तं शुंडादंडेन के * कुंभस्थलोपरि विनिवेश्य सोत्सवं पुरे प्रवेश्य राजभुवने मृगेंद्रासने न्यवेशयत्, सोऽजायत सत्यं गोपालः, परं * न मन्यते कोऽप्याज्ञां, प्रत्युत 'विमलश्रेष्ठिनोऽयं गोपाल' इति जहास समन्तात्सामन्तादिजनः, वृथाहं महीश * इति स दोदूयतेस्म काम, आकारयांचकार च श्रेष्ठिविमलं, सोऽपि नागात्, किंतूपहासाय राजद्वारेऽस्थापय* दुपानद्यष्टिकंबलान्, तन्निरीक्ष्य राजा खेदादित्यचिन्तयत्-वणिजोऽपि न मन्यन्ते । मदाज्ञां तत्करोमि किम्? ।। * प्रश्नो. हुं ज्ञातमस्ति मे पार्श्व-यक्षः साहाय्यदायकः ।।१।। ततस्तेन पवित्रीभूय निशि स्मृतो यक्षः, सोऽपि प्रत्यक्षी सटीका - भूयाभाषत-हे वत्स! मा विषीद त्वं । प्रातः कारय मृन्मयम् ।। गजं तदुपर्यारुह्य । कुर्यास्त्वं राजपाटिकाम् / For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450