Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
* सर्वापि सामग्री भद्रया, अभ्यंजितः शतपाकादितैलैरिलापालः, स्नापितश्चोष्णसुगंधवारिभिः, ततो गृहीतवस्त्रालंकारो * प्र.६४ * भूपः कौतुकेन सर्वर्तुकक्रीडोपवनिकां प्रविष्टो विमलजलप्रपूर्णां शालिभद्रमज्जनवापीमपश्यत्, तद्विलोकनादन्वहह *
उ.८१ क्व नु गतं सकलराज्यसारं मदीयं मुद्रारत्नमिति विषण्णे राज्ञि सति भद्रया तत्कालमेवान्यत्र समचार्यत श्रणिकभुक्ति
क्रिया, * वापीजलं, यावददृश्यत झलज्झलायमानमाभरणकदम्बकं, तदंतश्च मरकतमणिषु काचखंडवन्निःश्रीकं स्वकीय- *
शालिभद्रा * मंगुलीयकमालोक्य किमेतदिति राज्ञा पृष्टा भद्राभाणीत्-राजेंद्र! शालिभद्रस्य । तद्भार्याणां च नित्यशः ।। *
ऽऽवासे यदाभरणनिर्माल्यं । पतत्यस्यांतरेतकत् ।।१।। अहो ! प्रागुपार्जितागण्यपुण्यविजूंभितं भाद्रेयस्य! यदेवं तो देवप्रभावान्मनुष्यस्याप्यचिंतितमेव सर्वमपि संपद्यत इति चिन्तयन्तं क्षितिपतिं भद्रा सरसां रसवती भोजयित्वा * * पंचसोगंधिकं तांबूलमर्पयित्वा वस्त्रालंकारादिकमुपदीचकार। राजापि तामापृच्छ्य परिवारयुतः स्वप्रासादमाससाद। * शालिभद्रोऽपि तदादि संविग्नमनाः कियन्तं कालमत्यवाहयत् ।
अन्यदा तत्र विहरन्तो बाह्यारामे समवासरन् श्रीधर्मघोषाचार्याः, शालिभद्रोऽपि वातायनस्थस्तदागमन- * र माकर्ण्य मातुरनुज्ञां गृहीत्वा गतस्तद्वंदनाय यानारूढः, ववन्दे गुरून्, शुश्राव देशनां अभूद्विशिष्य वैराग्यशाली, 7 * ययाचे च दीक्षां, सूरिभिरप्यनुज्ञाप्यतां स्वजन इत्युक्तः स्वसौधमेत्योपभद्रमेवमवादीत्-मातरद्य मयाश्रावि । * प्रश्नो. * धर्मः श्रीधर्मघोषतः ।। तदिच्छामि विधातुं तं । नितरां त्वदनुज्ञया ।।१।। भद्राप्यवोचत्-वत्स! सोधस्थ एव * सटीका
त्वं । यथाशक्ति विधेह्यमुम् ।। कस्ते भावी प्रवृत्तस्य । श्रेयसि प्रतिपंथिकः ।।१।। शालिभद्रोऽप्याहस्म-मातर्न * ४१७
www.jainelibrary.org

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450