Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
*********
नास्ति बाधिर्यं । किंत्वाकर्णय तत्त्वतः ।। हिंसात्मकेभ्यो यज्ञेभ्यो । ध्रुवं श्वभ्रगतिः फलम् ||१|| पुनरपि निकृष्टो रुष्टोऽभाषिष्ट - सूरेऽत्र किमपि ब्रूहि । प्रत्ययं येन वेदम्यहम् || आचार्योऽपि जगो - क्षोणीश ! पच्यसे श्वान - कुंभ्यंतः सप्तमे दिने || 9 || पुनरपि स पापिष्ठोऽतिदुष्टो हासपूर्वमवादीत्-आचार्य ! जाने ज्ञानेन । सर्वमेव हि पश्यसि ।। तथापि तत्रापि विधौ । प्रत्ययः प्रतिपाद्यताम् ||१|| भगवानपि ज्ञानाहंकारविकाररहितो व्याजहार–राजन्नाकर्णय श्वान - कुंभ्याः पाकात्पुरो बहिः ।। तत्रैवाहन्यकस्मात्त्व - न्मुखे विष्ठा प्रवेक्ष्यति ||१|| पुनरपि स धृष्टोऽधिकतरं रुष्टोऽजल्पत्-सूरे श्रुतमिदं तावत्किंतु तेऽपि कदा मृतिः ।। मुनिवरोऽपि व्याकरोत् - भूपाल काले गन्तास्मि । स्वः सौख्यैकनिबंधनम् ||१|| हंहो आरक्षा रक्ष्यतां सप्ताहीं यावदेष मेषरूपो मुंड इत्यादिश्य गतो दत्तः स्वप्रासादं, सामन्ता अपि ततो दुरात्मन उद्विग्ना राज्यारोपणायाग्रेतनं भूपं प्रच्छन्नमानाययन् । दत्तोऽपि शंकिताशयः स्वाश्रयान्तः स्थितो दैवाद् विस्मृतदिनसंख्यः तस्मिन्नेव सप्तमेऽह्नि पुरारक्षकेभ्यो राजपथकचवरापनयनमकारयत् ।
अत्रान्तरे शिरोविधृतपुष्पकरंडके कस्मिंश्चिन्मालाकारे तस्मिन्नेव राजमार्गे प्रविशत्यकस्मादेवोत्पन्नवेगाद्विष्ठां विधाय पुष्पादिनाच्छाद्य सद्य एवाऽन्यत्र गते सति तमधुनैव मुनिपशुं विनाशयामीति प्रौढकोपो हयारूढो दत्तः प्रातरेव प्रासादान्निःसृत्य श्रीपथे गच्छंस्तुरगखुरोत्क्षिप्तविष्ठाऽपवित्रितास्यस्ततः स्थानादेव भाविमृत्युशंकितस्वान्तः प्रासादं प्रति व्याजुघोट । ज्ञातोऽमुनाऽस्मन्मंत्र इति सामन्ताद्यास्तं प्रासादे प्रविशन्तमेवाजापुत्रमिव बद्ध्वा
प्र. ६४
उ. ८१ आचार्यदत्तयोः वार्तालाप:
प्रश्नो.
सटीका
४२४ www.jainelibrary.org

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450