Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 434
________________ kkkkkkkkkkkkkkk * श्वानकुंभ्यां निःक्षिप्य प्राचीनं जितशत्रुनृपं राज्येऽस्थापयन् । ततः परमाधार्मिकैरिव निष्कृपैः शूनकैनरक इव * प्र.६४ * विरसमारसन् दत्तः कदीमानो मृत्वा दुर्गतिमगात् । कालिकाचार्यस्तु सुचिरं भव्यलोकप्रबोधपरो ज्ञानाहंकाररहितो * उ.८१ नाकलोकारभरणीबभुव । इति कालकसूरिवृत्तकं । हृदि विन्यस्य विवेकिनो जनाः ।। क्रियतां विदहंकृतेर्हतिः। * क्षमान्चितं * सुगतिर्येन भवेज्जवेन वः ।।१।। शौर्यम् ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो ज्ञानाहंकारपरिहारे कालिकाचार्यकथा ।। पुनरपि तस्मिन्नेव चतुःषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि तृतीयं व्यशीतिमितमुत्तरमाह-क्षमान्वितं * शौर्य, व्याख्या-हे वत्स ! शूरस्य भावः कर्म वा शौर्यं सामर्थ्य, ननु शूराः समरांगणादिकृत्येषु तत्तद्भट* पेटकविघटनेनाऽक्षमावन्त एव, अतः क्षमान्वितं शौर्यं कथम्? परमत्र तु शौर्यं सकलजगदाज्ञैश्वर्यवतः । * कर्ममहाराजस्य विजयेन स्यात्, तच्च क्षमां विना न संपद्यते, अतः कारणात् क्षमान्वितं, क्षमा तितिक्षा * * तयान्वितं सहितं, किमुच्यते भगवत्याः क्षमायाः? उक्तं च-कर्मसैन्ये भटोऽस्मीति । मा कोपाटोपमुदह ।। ३ * विजीयसे यत्क्षमया । हेलयापि महेलया ।।१।। अत एव क्षमान्वितं शौर्यमिति तृतीयं भद्रं, अत्रार्थे चंडरुद्रके शिष्यकथा, तथाहि प्रश्नो . * इहैव जंबूद्वीपे द्वीपे भारते वर्षे उज्जयिनी नाम नगरी, चंद्रप्रभासंगतिशीतचंद्रकांतालयान्तर्विनिवासिपुंसाम्।। * सटीका * ग्रीष्मेऽपि यत्रार्ककराः कठोरा । अपि प्रतापाय भवन्ति नैव ।।१।। तत्र चंडरुद्रो नामाचार्यः, अहमति- * ४२५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450