Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 439
________________ * तदिदं प्रेष्यतेऽस्यैव । करे कस्यापि भूपतेः ।।१।। इति ध्यात्वा ध्वजभुजंगो जगाद-भदैतत्स्थानकात् कुत्र । * प्र.६४ * प्रयास्यसि निवेदय ।। सार्थवाहोऽप्याहस्म-परोपकारिपुंरत्न! । याताहं दक्षिणापथे ।।१।। ध्वजभुजंगो + उ.८.३ A ऽप्यगृणात्-वयस्यवर्य यद्येवं । तर्हि तद्देशभूभुजे ।। इदं सारिफलं देयं । मन्नाम्नावश्यमेव हि ।।१।। सार्थनाथोऽपि ध्वजभुजंगस्य औदार्यम् तत् स्वीकृत्य तमनुज्ञाप्य च गतो दक्षिणस्यां, उपदीचकार च तन्नाम्नारिमर्दननृपस्य तत्सारिफलकं, राजापि तद् । * गृहीत्वा व्यचिन्तयत्-स महापुरुषः कोऽपि । यो ह्यष्टापदमीदृशम् ।। अदृष्टेऽपि मयि प्रेषी-दनवेक्षितपूर्वकम् नै * ।।१।। इति ध्यात्वा भूधवस्तस्यैव सार्थपस्य हस्ते हस्तिपंचशतीं ध्वजभुजंगाय प्रेषीत्, सार्थेशोऽपि तानादाय * कतिपयदिनैर्ध्वजभुजंगाय सविस्तरनरवरव्यतिकरकथनपूर्वमदात् । ध्वजभुजंगोऽपि करिणो गृहीत्वा स्माह-सार्थेश! - * स्थानकादस्मात् । क्व गंतव्यमतः परम्? ।। सार्थपोऽप्यूचे-राजपुत्र! प्रयातास्मि। कन्याकुब्जपुरं प्रति ।।१।। ॐ * ध्वजभुजंगोऽगदत्- सार्थेश! तत्र के सन्ति । प्रधानपुरुषा वद ।। (षट्पदी) सार्थवाहोऽप्याहस्म-मित्र! * सर्वोऽपि तत्रत्यो । जनो रम्यस्तथापि हि ।। यैकास्ति देवदत्ताख्या । वेश्या तस्याः किमुच्यते? ।।१।। ध्वज भुजंगोऽपि जगौ-सार्थपार्थिव मे ह्येते । दन्तिनः सकला अपि ।। तस्यै देया मदीयेना-द्वयेनादरपूर्वकम् ।।१।। * सार्थपोऽपि तद्वचः प्रपद्य तत्र गतस्तन्नाम्ना देवदत्तायै तानिभानार्पयत् । सापि तदौदार्यरंजिता प्रस्तावप्राप्तांस्तान् रे जग्राह, यदवसरे जललवाप्तिरपि सौख्यं जनयति, किं पुनर्दन्तिनः ? उक्तं च-करचुलुयपाणिएणवि । सटीका अवसरदिन्नेण मुच्छिओ जियइ ।। पच्छा मुयाण सुंदरि । घडसयदिन्नेण किं तेण? ।।१।। किमिति तया दुःपूरा ४३० kkkkkk प्रश्नो . Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450