Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 448
________________ * काश्चन मृषागिरः ।। ताः शोध्याः साधुभिर्यस्मा-द्वद्धोऽत्रार्थे मयांजलिः ||३१।। एतद्वृत्तिनिर्माणा-द्यन्मया * प्रशस्तिः * पुण्यमर्जितम् ।। तेनास्तु स्वस्तिदायी मे । बोधिलाभो भवे भवे ।।३२।। श्रीमत्प्रश्नोत्तररत्न-मालिकाविवृत्ति-* कल्पलतिकेयम् ।। अनवरतमंगभाजां । भवतादभिमतफलाप्तिकृते ।।३३।। इति प्रशस्तिः समाप्ता ।। श्रीरस्तु ।। * इति श्रीप्रश्नोत्तररत्नमाला सटीका समाप्ता ।। || श्री तपागच्छेशानां परमोपास्यानां श्रीमद्विजयानां प्रेम-भुवनभानु-जयघोषसूरीश्वराणां सुविहितसमुदाय- * * वर्त्तिना पूज्याचार्याणां वरबोधिसूरीश्वराणां शिष्यलेशेन पूज्यानुयोगाचार्य अजितशेखरविज़यानां सततमार्गदर्शनेन * मुनिविमलबोधिविजयेन सम्पादितोऽयं ग्रंथो मुनिवराणां ज्ञानशेखर-ॐकारशेखर-मन्त्रशेखर-ध्यानशेखरविजयानां * साहाय्येन मनोमलविशोधकः ।। जयन्तु वीतरागा गुरुदेवाश्च ।। प्रश्नो. सटीका ४३९ Jain zion International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450