Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
* रत्नमाला-यावृत्तिर्विदधे मुदा ।। शोधिता च लसद्भद्रेः । श्रीमुनिभद्रसूरिभिः ।।१८।। युग्मम् ।। यकाभ्यां * प्रशस्तिः * कारयांचक्रे । वृत्तिरेषा तयोरपि ।। पूर्वजाख्याप्रकटने । यत्नः संगतिमंगति ।।१९।। तथाहि-श्रीमदूपकेशज्ञाति-राभाति * खलु भूतले ।। या कल्पलतिकेवार्थ-सार्थवांछितदा सदा ।।२०।। तस्यामनुपमगुणगण-संपत्संपादितासुमत्प्रमदः ।। में प्रसव इवास्ति श्लाघ्यो । लिगामिधानोऽन्वयो विदुषाम् ||२१|| फलोपमस्तत्र पवित्रबुद्धि-क्वर्ण्यमानोरुगुण* प्रकर्षः ।। बभूव पूर्वं हरिचंद्रनामा । साधुर्जिनेंद्रार्चनयोग्यऋद्धिः ।।२२।। तदंगजोऽभवद्वीर-देवो देवोपमर्धिकः ।। * विश्वांगणे नरीनति । यदीया कीर्तिनर्तकी ।।२३।। तस्यादिमोऽजनि सुतो गजपालसंज्ञो । विज्ञौघक्लृप्तशशि
शुभ्रयशःप्रशस्तिः ।। अन्यस्तु निस्तुषगुणो गुणिषु प्रवीणो-ऽरीणोदयो धृतदयो जगदेवनामा ।।२४।। आद्यस्य । * पुत्रौ सुकृतेकसत्रौ । मांगाभिधानो भरहाभिधश्च ।। संवासितं विश्वमिदं यदीय-गुणौघकर्पूरभरेण विश्वम्
।।२५।। क्षेमंधरोऽजनितरां भरहातनूजः । शश्वद्विनिर्मितजिनेश्वरपादपूजः ।। तस्य प्रशस्यविन-यादिगुणैर्गरिष्ठा । + जायाजनिष्ट कउडीति दयापटिष्ठा ।।२६।। तयोश्छाजू नामा समजनि तनूजो हरिरिव | स्फुरत्सत्यो विश्वावनिजनमनः प्रीतिजनकः ।। तदीया जायासीदनणुगुणमाणिक्यवसतिः । सुतेव क्षीराब्धेर्भ-रहिणिरिति क्षीणकलुषा ||२७|| तयोस्त्रयोंगजन्मानो । विजयन्ते गुणा इव । भोलाकः खेतसिंहाख्यो । नृसिंहश्चेति विश्रुताः ।।२८।। खेतकस्य के
प्रश्नो . सुता भान्ति । लाखाहीकुक्षिसंभवाः ।। सत्यवीरः सहजाकः । समराकश्च सद्गुणाः ।।२९।। इत्यादिको 4
सटीका । लिगावंशो | वंशवत्पर्वशालिनः ।। नंदतादाजिनमत- दिवाकरनिशाकरम् ।।३०।। बुद्धिमांद्यादनभ्यासा-द्याः । ४३८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 445 446 447 448 449 450