Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
कथा
इहैव जंबूद्वीपे द्वीपे भारते वर्षे तुरुमिणी नाम नगरी, विकस्वरांभोरुहपत्रसन्निभै-विलोचनैर्वीक्ष्य समन्ततो * प्र.६४ * यकाम् ।। महीमहेला कटीभूषणाकृतिं । वदन्ति लोका मणिमेखलामिव ।।१।। तत्र जितशत्रु म राजा, उ.८१
कालिकाचार्य * यस्यान्वर्थाख्याश्रवणा-दलिनोऽप्यरिभूपालाः ।। विलयमापुरिभारिरवा-दिव मत्तद्विपमालाः ।। १।। इतश्च तत्रैव - * वास्तव्याया नृपादिजनविदिताया ब्राह्मण्या रौद्रप्रकृतिर्व्यसनी दत्तो नाम पुत्रो जितशत्रुनृपमसेवत, अवापर * सन्मानादि, किंबहुना वा? अजनि स भूजानेर्विश्वासस्थानं, क्रमेण स दुष्टो दानादिना सर्वा अपि प्रकृतीर्भेदयित्वा * * भूवासवं निर्वास्य स्वयमेवासीन्महीशः, अहह ! महतेऽनर्थाय खलावकाशः! यदुक्तं-खलः सत्क्रियमाणोऽपि। से - ददाति कलहं सताम् ।। दुग्धधौतोऽपि किं याति । वायसः कलहंसताम् ।।१।। ततो धर्मधिया तस्मिन् दत्ते । * पशुहिंसकेषु यज्ञेषु प्रत्यहं प्रवर्तमाने कदाचिदागादगाधाऽऽगमांभोधिकुंभजन्मा तन्मातुलः कालको नाम *
सूरिः, गतस्तन्नत्यै पौरलोको, न दत्तः, किन्तु मातुरुपरोधतः स आचार्याभ्यासमगान्न तु भावेन । अपृच्छच्च * + शुष्ककाष्ठवदनमन् यज्ञफलं-भो आचार्य ! यदि त्वं । यज्ञानां वेत्सि किमपि फलमतुलम् ।। तद् ब्रूहि बै र मत्पुरस्ता-त्कथयिष्यसि यत्त्वया नोक्तम् ।।१।। सूरिरप्याहस्म-राजन् यज्ञफलं किं त्वं । प्रष्टा तत्त्वं हि संशृणु ।। * * यदनिष्टं भवेत्स्वस्य । कार्यमन्यस्य नैव तत् ।।१।। पुनर्दत्तोऽब्रवीत्-सूरे पृच्छाम्यहं यज्ञ-फलमेव हि नापरम् ।। *
प्रश्नो. * भगवानप्यूचिवान्-महीश! हिंसया यत्स्या-त्तत्पुण्याय न जायते ।।१।। पुनरपि स दुष्टोऽपृच्छत्- आचार्य! सटीका - पृच्छ्यसेऽन्यच्चा-न्यच्चैव प्रणिगद्यते ।। तज्जाने तव बाधिर्यं । वृद्धभावेन बाध्यते ।।१।। गुरुरप्यूचे-नरेंद्र! ४२३
e
ducation International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450