Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 428
________________ * किन्तु तीर्थकरैरपि ।।१।। यतः-सर्वे क्षयान्ता निचयाः । पतनांताः समुच्छ्रयाः ।। संयोगा विप्रयोगांता । * प्र.६४ * मरणांतं च जीवितम् ।।१।। तदेते सर्वथा पुंसा । परित्याज्या शुभैषिणा । यतः को नाम जानानः । * उ.८० संयोगाब्धौ निमज्जति? ।।२।। सापि तन्निश्चयं ज्ञात्वा दीक्षाभिमुख्यभूत्, भवंत्येव पत्यनुगामिन्यः कुलभामिन्यः । धन्य शालिभद्र ___अत्रान्तरे समवसृतो भगवान्महावीरो वैभारगिरिमंडनायमाने गुणशिलकचैत्ये, धन्योऽपि तदागमनं निशम्य र दीक्षा में प्रमोदमेदुरः शिबिकामारुह्य सभार्यो गत्वा भगवदन्तिके सोत्सवं प्रवव्राज । शालिभद्रोऽपि तत् स्वरूपं श्रुत्वा * तत्क्षणादेव जननी पृष्ट्वा श्रेणिकनृपमनुज्ञाप्य च तत्कारितनिष्क्रमणमहामहः स्वामिसमीपे धन्य इव व्रतमगृह्णात् । के * ततो द्वावपि शिक्षितोभयशिक्षो षष्ठाष्टमादितपःशोषितवपुषौ मासकल्पेन विहरन्तो परमेश्वरेण सह कियतः * * कालात्पुनराजग्मतू राजगृहं, भिक्षाक्षणे च पारणायै श्रीवीरं नत्वा यावच्चलितो तावत्तयोर्मध्ये ‘त्वामद्य माता * भोजयित्री' इति भगवता भणितः शालिभद्रः, ततो द्वावपि गोचरचर्यायां प्रविष्टौ प्राप्तौ भद्रागेहं, भद्रयापि * * श्रीवर्द्धमानाऽऽगमनाकर्णनप्रभूतप्रमोदया स्ववधूभिः सह महावीरशालिभद्रादिवंदननिमित्तसामग्रीव्यग्रत्वेन गेहे * प्राप्तावपि तौ महर्षी नेक्षांचक्राते । तावप्यनवाप्तभिक्षौ प्रत्यावृत्तौ दृष्टौ भवितव्यतानियोगाद्दधिविक्रयाय पुरं । * प्रविष्टाभिर्गोपवृद्धाभिः, तन्मध्ये चैका शालिभद्रमालोक्याऽमंदाऽऽनंदोद्भवद्वहलपुलका संजातदधिदानाभिलाषा * प्रश्नो. * नतिपूर्वमवादीत्-महात्मन्! यदि दध्येत-त्कल्पते भवतस्तदा ।। गृहाण प्रार्थनां चैनां । मदीयां सफलीकुरु * सटीका A ||१|| शालिभद्रोऽपि प्रासुकमाकलय्य पात्रमधारयत् । सापि संपूर्णमपि दध्युपकारयांचकार, गता चाद्य मे * ४१९ Derson Private www.jainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450