Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 424
________________ * जगृहिरेऽखिलान्यपि कंबलरत्नानि । अस्मिन् क्षणे तत्स्वरूपं श्रुत्वा चेल्लणा भूपाभ्यर्णमेत्याऽभणत्-स्वामिन्नादत्स्व * प्र.६४ * मद्योग्य-मेकं कंबलरत्नकम् ।। यस्मान्नैतत्समानाः स्यु-रपरे किल कंबलाः ।।१।। राजापि प्रेषीत्तेषामन्तिके स्वं * उ.८० * पुरुषं, सोऽपि गत्वा तानपृच्छत्-हंहो कंबलरत्नान्या-दायागच्छत वेगतः।। तेऽप्यवदन्-भद्र! भद्रागृहीतानि । . * भद्रागृहीतानि कंबलरत्नानि * सर्वाणीहितमूल्यतः ।।१।। तेनाप्येत्य राज्ञः पुरस्तत्स्वरूपमभाणि । ततो रुष्टया चेल्लणया भणितं-स्वामिन् । * कार्पण्यवशा-दादातुं नैकमपि समर्थस्त्वम् ।। सा तु वणिक्प्रिया । भूत्वा जग्राह सर्वाणि ।।१।। ततो राजा * * प्रेषीद्भद्राभ्यर्णं तमेव नरं, तेनाप्येत्य कंबलरत्नं यच्छेत्युक्ता भद्राप्यवादीत्-विपाट्य चक्रिरे तानि । पादपोंछनकानि * - भोः ।। शालिभद्रप्रियाभ्यश्च । दत्तान्येकैकसंख्यया ।।१।। अतो हि यदि युष्माकं । कार्यमस्तितरां तदा || - * अपराण्यपि जीर्णानि । गृह्यतां सन्ति भूरिशः ।।२।। तेनापि गत्वेदं राज्ञः पुरो जगदे । नृपोऽप्येवं श्रुत्वाध्यासीत् दृष्टव्यः * * शालिभद्रोऽयं । समृद्धिर्यस्य चेदृशी ।। वयं च धन्या यद्रंग-वास्तव्या ईदृशश्रियः ।।१।। ततो राज्ञाहूय * शालिभद्रदर्शनं वांछाम इति पृष्टा भद्रा भद्रया गिराऽगुणात् -देव! प्रसत्तितमासूत्र्य । श्रूयतां यन्मदंगजः ।। * सप्तभूमिकसौधान्त-र्न निःसरति जातुचित् ।। १।। देवतादत्तरत्नांशु -ध्वस्तध्वान्ते निजे गृहे ।। क्रीडन् कलत्रैः * * सत्रा स | नादू अपि पश्यति ।।२।। तद्युष्माभिर्यदि द्रष्टुं । शालिभद्रः समीह्यते ।। तदा पवित्रीक्रियताम् । ते प्रश्नो . * स्वागमेनास्मदालयः ।।३।। राज्ञाप्येवमस्त्वित्युक्ते भद्रा भूयोऽभाणीत्-यद्येवं देव तद्देकं । क्षणं यावत्प्रतीक्ष्यतां ।। * सटीका - यथा गृहादिसामग्रीं । गत्वा प्रगुणयाम्यहं ।।१।। ततो भद्रया स्वमंदिरादारभ्य नृपमंदिरं यावद्दिव्यवस्त्रादिभिः । ४१५ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450