Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 419
________________ * सेत्स्यति च ततः । इत्थं यथा पूर्वभवे वदान्यता-मत्यल्पवित्तोऽपि हि शूरपालराट् ।। चक्रे तथान्योऽपि जनो * प्र.६२ * निरंतरं । तन्यादिमां मुक्तिरमासुखाप्तये ।।१।। उ.७८ ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ तनुतरवित्तप्रशस्यौदार्ये धीरकथा ।। समर्थस्य सहिष्णुता ___ पुनरपि तस्मिन्नेव द्वाषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि तृतीयमष्टसप्ततिमितमुत्तरमाह-प्रभविष्णो । सहस्रमल्ल* यत्सहिष्णुत्वं, व्याख्या-हे वत्स ! न केवलं तनुतरवित्तस्य प्रशस्यमौदार्य, किन्तु प्रभविष्णोः समर्थस्य कथा * यत्सहिष्णुत्वं क्षमाकरणभावस्तदपि प्रशस्यं, किमित्यप्रभविष्णोः क्षमाकरणेन चित्रम्? सव्वं सहति काउरिसा + । इति वचनात्, किंतूत्तमकुलजातस्य पराक्रमादिगुणसंपन्नस्य राज्याघधिकारसंपन्नस्य नीचादिभ्योऽपि * पराभवसहनमाश्चर्यकारि, उक्तं च-राजकुलेसुवि जाया । भीया जरमरणगब्भवसईहिं ।। साहू सहति सव्वं । * * नीयाणवि पेसपेसाणं ।।१।। अत्रार्थे सहस्रमल्लकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे शंखपुरं नाम नगरं, अहो मदीयस्य सहोदरस्य । नाम्ना किलेतन्नगरं * + वरेण्यम् ।। इतीव दुग्धाम्बुनिधेस्तनूजा । निवासमासूत्रयतिस्म यत्र ।।१।। तत्र कनकरथो नाम राजा, यं * करींद्रमिवबंधुरचारं । श्रीनिवासमतिमात्रकदानम् ।। शिश्रियुर्मधुकरा इव भृत्या । दूरतोऽपि समुपेत्य सदेव * * ।।१।। अन्यदा पर्षदासीनं नृपं कुतोऽप्येत्य वीरसेननामा राजपुत्रोऽसेवत, ग्रामशतमानां वृत्तिं राज्ञा दीयमानामपि * सटीका नाऽदत्त सेवामेवातनोत् । कदाचिन्मडंबपतिना कालसेनेन स्वदेशमनिशं लूट्यमानमाकलय्य तं प्रति ४१० प्रश्नो . ucation interest Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450