Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
kkkkk***********
* स्वयमभिषेणयितुं लज्जमानो नृपा राजसभायां स्वान् भटानित्याहस्म-अस्ति भोः कोऽपि भवतां । मध्ये . प्र.६२ * योधाग्रणीर्हि यः ।। कालवत्कालसेनं द्राग् । जित्वानयति दुर्जयम् ।।१।। तत् श्रुत्वा न्यग्मुखेषु सर्वेष्वपि *
उ.७८
सहस्रमल्ल सेवकेषु वीरसेनो राजानं विज्ञपयति स्म-देव! यच्छ ममादेशं । किमन्येषां यथा द्रुतम् ।। कालसेनं विनिर्जित्य।
कथा देवपादान्तमानये ।।१।। विशेषज्ञेन राज्ञाप्येक एवादिष्टः स सामाजिकानामास्यं श्यामयन्नसमसाहसस्ततः मैं * प्रतस्थे, क्रमात् स्वस्वामिदेशसीमानमुल्लंघ्याभिमुखाऽऽयातस्य कालसेनस्य सेनां तडिदंड इव तेजसा ज्वलन्नपतत् । * कालसेनस्य सैनिका अप्ययमेक एव किं कर्ता? इत्यवज्ञया चापमाकर्णांतमापूर्य तद्विघाताय तीक्ष्णमुखान्
शिलीमुखानक्षिपन् । सोऽपि तच्छरान् खेटके स्खलयन् करालेन करवालेन केषांचित्कमलानीव शिरांसि * छिंदन्, केषांचिन्मृणालवद् भुजादंडानुत्पाटयन्, केषांचिद्रक्ष रक्षेति गिरः शृण्वन् प्रलयकालानल इव रोचिषा , * दुरालोकः कालसेनं करणाऽऽदाय बद्ध्वा च कनकरथराजस्य प्राभृतीचकार । अहो पौरुषमहिमा यतः-अम्हे - घोडारिउ घणा कायरइ मचिंतंति मुब्बिनिहाले गयणयलिकइ उज्जोउ करंति ।। अहो सहस्रमल्लोऽयमिति र * स्तुतिपूर्वं कृतज्ञः क्षितिपो वीरसेनस्य देशं दत्वा महासामन्ततां तमनयत् । ततः प्रभृति च तस्य सहस्रमल्ल इति । * नाम प्रसिद्धमासीत् । कालसेनोऽपि स्वाज्ञां मानयित्वा कनकरथराजेन पुनः स्वदेशं प्रति प्रहितः ।
इतश्च सहस्रमल्लस्य पुरे विहरन्तः समैयरुः सुदर्शनाभिधानाः सूरयः । सहस्रमल्लोऽपि तान्नमस्कर्तुमगात् । के सटीका * गुरवोऽपि तत्पुरस्तादिमां व्याख्यां व्यधुः-भो भद्र! बाह्यारिजये प्रयत्नं । यथा त्वयाकारि तथाधुना त्वम् || * ४११
प्रश्नो.
k***
www.jainelibrary.org

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450