Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
राज्ञः
* तत्परीक्षां करोमीति । गतो बिल्वद्रुमान्तिकम् ।।६।। क्षीरे विनिःसृते श्वेते । स्वल्पे तद्वटपादपम् ।। प्र.६२ अखनोद्यावता ताव-निरगाद्प्यटंककम् ।।७।। न मेऽस्ति पुण्यमधिकं । येन संप्राप्यते बहु ।। इति ध्यात्वा *
उ.७७ तदादाय । त्वमगा निजपत्तनम् ।।८।। तत्र पार्थाऽर्हतश्चैत्ये । चातुर्मासकपर्वणि ।। पूजामाचरतो भव्या-नालोक्येति +
पूर्वभवः व्यचिन्तयः ।।९।। अमी धन्या जना ये स्वं । धर्मस्थाने नियुञ्जते ।। मया पुनरधन्येन । न्यस्तो नार्थलवोऽपि । हि ।।१०।। तदिदानीमनेनैव । रूप्यटकेन पूजनम् ।। देवस्यास्य करोमीति । विभाव्य त्वं तथाकरोः ।।११।। अचिन्तयश्च यद्धर्मे । रूप्यदीनारकं मया || व्ययीकृत्य मधा स्वीयें-द्रियग्रामः प्रवंचितः ।।१२।। ततो ध्यातं
पुनरिति । वृथाचिन्ति मया हि यत् ।। धर्मे नियुज्यते तस्य | पश्चात्तापो न युज्यते ।।१३।। तदेव वर्णनीय * स्वं । भवेद्यद्धर्मकर्मणि ।। निवेश्यतेऽन्यथाऽवश्यं । क्लेशाऽऽवेशाय च जायते ।।१४।। इति ध्यानपरो के * मृत्वा । क्रमात्त्वमिह पत्तने ।। उच्छिन्नवंशः समभूः । शूरपालेति नामतः ।।१५।। यत्त्वया रूप्यदीनारं । धर्मे *
न्यस्य व्यधीयत ।। पश्चात्तापस्तेन जज्ञे । तवादौ दःखपद्धतिः ||१६|| पश्चान्मधा मया पश्चा-ताप * विनिर्मितः ।। इति चिन्तनतस्तेऽभू-दियं राज्येदिरा परा ।।१७।। तद्धर्मकर्मणि न्यस्य । स्वानुसारेण वैभवम् ।। * भाव एव हि कर्तव्यो । न कर्तव्यं विषीदनम् ।।१८।। तदाकर्ण्य जातजातिस्मृतिः क्षितिपतिरिति व्यजिज्ञपत्
प्रश्नो. भगवन्नेवमेवेत-द्यत्पूज्यैर्विनिवेदितम् ।। मयाप्यतः परं कार्यं । दानं सत्पात्रवर्गके ।।१।। इत्यभिग्रहं गृहीत्वा र
सटीका - गुरून् च नत्वा प्रासादमागतोऽनुदिनं दानादिपुण्यपरः प्रान्ते हरिनंदिपुत्रसाद्राज्यं कृत्वा नृपः स्वर्गमगात्, ४०९
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450