Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
* ॥१।। स मे प्रभावतो जीव-गजवन्मृन्मयो गजः ।। त्वय्यारूढे ध्रुवं सर्व-जनाध्यक्षं चलिष्यति ।।१।। * प्र.६२
उ.७७ * इत्याख्याय यक्षस्तिरोदधत् । राजापि प्रातः सभायामेत्य कुंभकारेभ्योऽकारयन्मृन्मयमिभं, ईदृशस्य राज्ञ ईदृशा *
देवकृत * एव गजा भविष्यन्तीति सामन्तादयोऽहसन् । जाते च पूर्णे पर्याणन्यासाय राज्ञाऽऽसन्नवर्तिनो भृत्या इत्यादिष्टाः-भो रे
नृपमहिमा * भो अलं विलम्बेन । द्रुतमेनं मतंगजम् ।। पर्याणयत येनाहं । समारोहामि निश्चलम् ।।१।। तेष्वपि सावज्ञेषु । * नृपः कोपादूचे-सन्ति केचिद्भटा अत्र । य एषामधुनैव हि ।। विदधातितमां दंड-माज्ञालोपविधायिनाम्? ।। १।। * * इत्युक्त्यनन्तरमेव सभामंडपचित्रितविचित्रभटा उत्थाय यमदंडैरिव प्रचंडैदँडैस्तान् भृत्यांस्ताडयन्त इति व्यज्ञपन्- *
स्वामिन् पर्याणितो दन्ती । प्रसद्याऽऽरुह्यतां रयात् ।। अस्माभिः किंकरैः सद्भि-रपरैः किमु किंकरैः? ।।१।। * ततो नृपो मृन्मयगजोपर्यारूढो जीव नंदेत्यादिवादिभिश्चित्रभटैस्तथा स्वामिन् क्षमस्वास्मखूणं, रक्षास्मान्, नैवं * * भूयः कर्तार इत्यनल्पजल्पपरैः सामन्ताद्यैरुपेतो राजा राजपाटिकाव्याजेन तत्र ययौ यत्रास्ति पार्श्वबिंबम्। ततो *
राजकुंजरः कुंजरादुत्तीर्य वामेयजिनबिम्बमानम्य सर्वजनसमक्षमित्याख्यत्-सामन्तादिजनाः सम्यक् । श्रूयतां * ध्यायतो मम ।। अमुं पार्थाभिधं नाथं । राज्यं प्राज्यमजायत ।। १।। ततः पुनरश्वसेनांगजं जिनं नत्वा तस्मिन्नेव * गजेऽधिरूढः शूरपालभूपालः सकलजनविस्मयं जनयन्नमानं दानं ददानः सोत्सवं प्रासादमासदत् । अस्मिन् के * क्षणे यक्षः प्रत्यक्षीभूयाऽभाषत-हंहो जना य एतस्य । नादेशं पालयिष्यति ।। तस्य प्राणापहं दंडं । करिष्यामि सही * न संशयः ।।१।। इत्युदीर्यादृशीभूते पुण्यजने सामन्ताद्यास्तं नवेंदुमिवानमन् । विमलश्रेष्ठिन्यपि स्वापराधक्षामणायागते * ४०७
प्रश्नो.
rsona&Private
MOnly
www.jainelibrary.org

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450