Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
* मृगीदृशः ।। सत्तपश्चरणिनो महर्षयो । भावभावितधियोऽखिला अपि ।।१।। तत्र शूरपालो नाम राजपुत्रः, * प्र.६२ * यस्य विपेदे बाल्येऽपि । प्रस्वादिकपरिवारः ।। दुर्निवारतर एव । यतः प्रेतपतिव्यापारः ।।१।। सोऽन्यदा *
उ.७७ सर्वोपायपरिभ्रष्टो विमलाभिधानं श्रेष्ठिनं सेवतेस्म, तेनाप्युपानहकंबलीयष्टिदानपूर्वं स्वगोकुलचारणाय नियुक्तो । अल्पविभ * राजपुत्रः, सोऽपि पुरासन्नसरित्प्रदेशे गोवर्ग चारयन्नेकदा तत्तटनिकटे प्रकटीभूतं स्फुरत्सप्तफणिफणं पार्श्वजिनबिम्बं *
दानविषये
धीरकथा * वीक्ष्य प्रमोदमेदुरोदरः प्रणत्यनन्तरमित्यभिग्रहमग्रहीत्-स्वामिन्नपठितग्रंथो । न ते नामापि वेम्यहम् ।। परं न *
भोजनं कर्ता । त्वामनालोक्य कर्हिचित् ।।१।। इत्यभिग्रहपरो राजपुत्रस्तत्रैव तत्कालकृततृणकुटीरे पार्श्वबिम्बं * * निवेश्य पुष्पादिनाम्यय॑ च गोकुलेन सह गृहमियाय । एवं पार्श्वबिम्बं नमस्कुर्वतो गोकुलं चारयतस्तस्य जगाल * * कियान् कालः ।
अन्यदा विरहिणीवर्गनिसर्गकालेऽश्रान्ते मेघे वर्षति गोचारणाय गतो राजपुत्रः, पूरागतमहाप्रवाहां * वाहिनीमुल्लंघयितुमक्षमः पार्श्वबिम्बानमस्करणपरित्यक्ताहारस्त्रिदिनीमतिवाह्य चतुर्थेऽढ्युपशान्तपूरा नदीमुल्लंघ्य * * पार्श्वबिम्बं नमस्कृत्य यावत्किंचिद्वेलमूर्ध्वस्थ एवासीत्तावत्तत्सत्त्वरंजितः पार्श्वयक्षः प्रत्यक्षीभूय तं प्रत्याख्यत्-भद्रास्य * पार्श्वदेवस्य । भृत्योऽहं पार्श्वयक्षकः ।। त्वत्सत्त्वेनाभवं तुष्ट-स्तद् वृणीष्वेप्सितं वरम् ।। १।। कुमारोऽप्याहस्म-देव *
प्रश्नो . * त्वत्तो मयाज्ञायि । प्रभोरस्याभिधाधुना || एतेनापि मया लब्ध-मात्मनो जन्मनः फलम् ।।१।। * सटीका
देवोऽप्यवादीत्-महाभाग निरीहोऽसि । यद्यपि त्वं तथापि ते ।। अद्याहात्सप्तमे घस्रे । राज्याप्तिः पार्श्वसेवनात् * ४०५
**kkkkkkkkkkk
Education Intematon
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450