Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 413
________________ * समर्पयम् ।।३।। तदेतस्य च यः कोऽपि । शासनं लंघयिष्यति ।। तस्याहं निग्रहं की । साहाय्यं पुनरस्य हि * प्र.६२ * ||४|| इत्युक्त्वा गता स्वस्थानं सुरी, नरदेवनृदेवोऽप्यप्रतिहताज्ञो वदान्यतावज्ञातवैश्रवणः शंखपुरात्तच्चित्रचरित्र- उ.७६-७ * श्रवणानंदितान् पित्रादीनानाय्य प्रतिग्रामं प्रतिपुरं जिनभुवनजिनबिम्बविधानजिनागमलेखनाऽमारिघोषणसाध- देवीकृत * र्मिकवात्सल्यसंघपूजाप्रमुखधर्मकृत्येषु विद्यमानां श्रियं कृतार्थयन् दीनानाथांधबधिरादिषु दानं निवेशयन् * घोषणा * क्रमेण प्रियंकराकुक्षिभवे सुरशेखरनाम्नि सुते न्यस्तराज्योऽनशनेन विपद्य त्रिदशोऽजनि, ततश्च्युत्वा सेत्स्यति। इति नरदेवनृदेवचरित्रं । श्रुत्वा भव्याः प्रकटितचित्रम् ।। सति विभवे कुरुताऽनिशदानं । येन भवेद्वः सौख्य* ममानम् ।।१।। . ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो विभवसामग्रीप्रशस्योदार्ये नरदेवकथा ।। पुनस्तस्मिन्नेव द्वाषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि द्वितीयं सप्तसप्ततिमितमुत्तरमाह-तनुतरवित्तस्य * * तथा, व्याख्या-हे वत्स ! न केवलं विभवयुतस्य प्रशस्यमौदार्यं, किन्तु तनुतरवित्तस्यापि तथा तेन प्रकारेण, * तनुतरं स्वल्पं वित्तं द्रविणं यस्य स तनुतरवित्तस्तस्य, यतोऽल्पधनो दानं यच्छन्नधिकं श्लाघ्यते, उक्तं मैं * च-मित्राणि तानि विधुरेषु भवन्ति यानि । ते पंडिता जगति ये पुरुषान्तरज्ञाः ।। त्यागी स यः कृशधनोऽपि के हि संविभागी । कार्यं विना भवति यः स परोपकारी ।।१।। अत्रार्थे धीरकथा, तथाहि सटीका * इहैव जंबूद्वीपे द्वीपे भारते वर्षे कुशस्थलपुरं नाम नगरं, यत्र दानरसिकाशया जनाः । शीलपालनपरा ४०४ प्रश्नो . Education Internation or Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450