Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
उ.७६ प्रियंकरा
* तद्देवतावचः स्मृत्वा तादृग्मृगेंद्रदमनं वीक्ष्य स्फुटमयं दिव्यशक्तिरित्यनुज्ञातः कुमारः कतिपयवीरपरिवारः * प्र.६२ * कंठीरवारूढः स्वराष्ट्रसीमान्तमगात् । अजन्युभयोरपि दलयोर्मेलः, प्रावर्तत कांडमंडपच्छन्नचंडकरकिरणो रणः, * * भग्ने च बले गजारूढो नरसिंहभूपरिवृढः सिंहारूढं कुमारं दृष्ट्वेत्यचिन्तयत्-अयं नैव मया जेतुं । शक्यो यस्य *
परिणयनम् - मृगाधिपः।। वाहनं मम मातंग-घटाविघटनक्षमम् ।।१।। तदनेन समं युद्धं । कृतं प्राणापहं स्फुटम् || र * अतोऽस्य सेवनं युक्तं। सांप्रतं न तु विग्रहः ।।२।। इति ध्यात्वा गजादुत्तीर्य नरसिंहनृपश्चरणचारेण कुमाराभ्यर्णमेत्य * * नतिपूर्वं व्यजिज्ञपत्-कुमार ! शरणायातं । रक्ष मामपराधिनम् ।। किं नारक्षि पुरा श्रीमद्वीरेण चमरो हरिः *
।।१।। कुमारेणापि पृष्ठे हस्तप्रदानपूर्वं मुक्तः श्रावस्तीशः, सोऽपि कुमाराय कर्यश्वरथस्वर्णरत्नहिरण्यमुक्तायुपदी* कृत्य तदाज्ञां च स्वीकृत्य स्वपुरीमगात्, भूपभूरपि सपरिवारस्तदुपदीकृतवस्तुसहितः स्वपुरमाप, मंत्रिभिरण्येतद्व्यतिकरा- * * कर्णनसाश्चर्यचेतोभिस्तत्कालमेव परिणायितस्त्याजितराजवेषया प्रियंकरया राजकन्यया सह कुमारः, अभिषिक्तश्च * * सोत्सवं राज्ये, अहो पुण्यफलम्! यच्चोक्तं-करितुरयरहसामयं । नमंतसामंतमंति-परिकलियं ।। अक्खयकोससमिद्धं। *
लब्भइ पुन्नेहिं रज्जमिणं ।।१।। * अस्मिन् क्षणेऽम्बरस्थया राज्याधिष्ठात्र्या देव्या प्रोक्तं-लोकाः शंखपुरेशस्य । पुरंदरमहीशितुः ।। सुतोऽयं मैं
प्रश्नो. * नरदेवाख्यः । ख्यातो दानादिकैर्गुणैः ।।१।। अनेनारण्ययातेन । मासक्षपकसाधवे ।। प्रददे प्रासुकाहारः । * सटीका * प्राकारश्च शिवश्रियः ।।२।। तत्पुण्यतुष्टा प्रापद्या-मुष्य वाहनतां हरिम् ।। कन्यामिमामिदं च श्री-प्राज्यं राज्यं * ४०३
www.jainelibrary.org

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450