Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 410
________________ विशिष्य दानरसिको मुनिमानम्य ततश्चलितः क्रमाद्गजपुरमयासीत् । अत्रान्तरे परासोस्तत्पुरस्वामिनः क्षेमंकरस्य राज्ञो नंदिनी सुताराकुक्षिभूः प्रियंकरा नाम कन्या बंध्वाद्यभावात्पुंवेषेण राज्यं पालयन्ती क्रमादजनि यौवनोन्मुखी । तां तादृशीं दृष्ट्वा मतिविजयाद्यैरमात्यैरच्युता नाम राज्याधिष्ठात्री सुरी भोगपूर्वमाराधयांचक्रे । साप्याविर्भूयाऽभाणीत् - भो भो मंत्रिवरा ब्रूता - राधिता केन हेतुना ? ।। सचिवा अप्यूचिवांसः-देवि राजसुतायाः कः । प्राणनाथो भविष्यति ? ।।१।। देव्यप्यवादीत् - यः संदम्योक्षवन्मंक्षु | हर्यक्षं वाहयिष्यति ।। विजेष्यति नृसिंहं च । नृपं सोऽस्याः पतिर्ध्रुवम् ||१|| इत्युदीर्य देवी तिरोदधे । कुमारोऽपि पुरे भ्रमन् कस्याश्चिद् वृद्धाया सदने नंदनत्वेनावस्थितः प्रियंकरस्य राज्ञः सेवां कुर्वन्नन्यदेंधनार्थपातलो तो भुक्तिसमयेऽकस्मादागताय मुनये भक्तिसारं प्रासुकाहारं दत्वा कृतकृत्यः स्वगृहमियाय । इतश्च पुरपरिसरासन्नस्थगिरिगह्वरस्थः सिंहो महिष्यादि विनाशयन् समयमत्यवाहयत् । ततस्तद्वधाय प्रवृत्तं राजसाधनं, कुमारोऽपि तेन सह गतः सिंहोऽपि पुच्छमास्फोट्य साधनं वित्रासयन् भूपभुवोऽभ्यासमासदत् । कुमारोऽप्यभंगुरपराक्रमो विद्युदुत्पातकरणेन तदुपर्यारुह्य सर्वस्यापि जनस्य विस्मयं जनयन् जगाम राजसमाजं, नृपोऽपि कुमाररूपनिरूपणजातानुरागः पंचशरशरप्रसरपरवशमनाः प्रस्वेदबिन्दुशालिभालो रोमाञ्चकंचुकितांगः प्रकटितस्मेरांभोरुहसदृक्षाक्षिविक्षोभः साध्वसवशस्खलदक्षर इत्याचरव्यौ सचिवाः पश्यतास्माकं । राजपुत्रस्य विक्रमम् ।। येनेदृग्गजवत्कर्णी । धृत्वानिन्ये मृगाधिपः ||१|| मंत्रि For Personal & Private Use Only Jain Education International ************* प्र. ६२ उ. ७६ कुमार पराक्रमः प्रश्नो सटीका ४०१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450