Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
* गमश्रुत्या । गृह्यतां जन्मनः फलम् ।।१।। तदनु ‘कवणु पियावउ खीरु' इति समस्यापदे धात्रीपतिपुत्रेण दत्ते - प्र. ६२ * सुतमाताप्युवाच-जईयहु रावण जाइयउ । दहमुह इक्कुसरीरु ।। जणणी वियंभिय चिंतेइ । कवणु पियावउ * उ.७६
नरदेव* खीरु ।।१।। तदनन्तरं 'कंठि विलुल्लउ काउ' इति समस्यापदे भूपभुवा वितीर्णे पुत्रपल्यप्याहस्म-कीइवि *
कुमारकथा विरहकरालइ । उड्डाविय उवराउ || सिय अव्वब्भुउ दिटुं मइं । कंठिविलुल्लउ काउ ।।१।। अहो सत्यं । * सरस्वतीकुटुंबमिति विस्मितः कुमारश्चतुःस्वर्णदीनारलक्षांस्तस्मै विततार । तन्निशम्य नृपः सभायातं सुतं * * सपरुषमाख्यत्- हे वत्स! युज्यते दान-व्यसनं स्तोकमेव हि ।। न चाधिकं यतोऽत्यंत-दानव्यसनमर्तिकृत् *
॥१॥ भणितं च- अतिदानाबलिर्बद्धो । नष्टो मानात्सुयोधनः ।। विनष्टो रावणो लौल्या-दति सर्वत्र * वर्जयेत् ।।१।। तदनारतमेव त्व-मीदृशा दानकर्मणा ।। क्षणाद्धरन् रमाकोशं । सुतरूपेण मे रिपुः ।।२।। * * यतः-जायमानो हरेद्भार्यां । वर्द्धमानो हरेद्धनम् ।। म्रियमाणो हरेत्प्राणान् । नास्ति पुत्रसमो रिपुः ।।१।। * * कुमारोऽप्येवं श्रुत्वाध्यासीत्-कियन्मात्रं वितीर्णं य-दियतापि पिता मयि ।। रुष्टस्तदत्र वासेन । कृतमन्यत्र र
गम्यते ।।१।। इति निश्चित्य प्रकृत्युदारः कुमारः कृपाणपाणिरेकाक्येव प्रच्छन्नं पुरान्निरैत्, ईक्षांचकार परिभ्रमन् * क्वापि पुण्यपुंजमिव कमपि मुनिपुंगवं, ववन्दे च भक्तिसारं, भगवतापि धर्मलाभदानपूर्वमेवं निरमायि * देशना-पात्रे मुक्तिनिबंधनं तदितरे प्रौढत्वसंख्यापकं । मित्रे प्रीतिविवर्द्धनं नरपतौ संमानदानप्रदम् ।। भृत्ये
सटीका भक्तिभरावहं रिपुजने वैरापहारक्षमं । भट्टादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् ।। १।। नृपसुतोऽप्येवमाकर्ण्य - ४००
प्रश्नो .
Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450