Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
*******
अभ्यंतरंगारिजयं विधेहि । स्याद्येन ते शाश्वतराज्यलक्ष्मीः ||१|| तदाकर्ण्य सहस्रमल्लोऽपि व्यजिज्ञपत्-हे नाथ! विज्ञायत एव बाह्या-रीणां जयः किंत्वधुना मदग्रे ।। दिशान्तरंगारिभयं तथा त-ज्जयं यथा तत्र करोमि यत्नम् ||१|| गुरवोऽप्यूचुः - वत्सांतरा जेतुमतीवदुर्धराः । कर्मादयः शत्रुगणा अतस्ते ।। दीक्षाध्वजिन्योपशमासिनाप्युच्छेद्यास्ततो निर्वृतिराज्यसौख्यम् ||१|| इति निशम्य सहस्रमल्लस्तृणवद्राज्यमुत्सृज्य गुरुपादांते प्राव्राजीत्, अजनि च गीतार्थः, कदाचिदंगीकृतजिनकल्पः सहस्रमल्लराजर्षिर्विहरन् कालसेनस्य पुरेऽगात्, तस्थौ च तत्र प्रतिमयाचलवदचलः, अस्मिन् क्षणे राजपाटिकार्थं पुरान्निर्गच्छन् कालसेनस्तं मुनिं दृष्ट्वा दुष्ट इत्यध्यासीत्-अहो स एवैष सहस्रमल्लो । निसर्गशत्रुर्मुनिवेषदंभात् ।। पुनर्ग्रहीतुं समुपस्थितो मां । तन्मारयाम्येनमवश्यमद्य । | १|| इति ध्यात्वा स दुरात्मा नानामारैस्तं मारयितुमारेभे, समर्थोऽपि सहस्रमल्ल इत्यचिन्तयत्-आत्मन् विप्रकृतोऽप्येष । परलोकपथाप्तये । सार्थवाह इवातस्त्वं । मा कोपाटोपमुह ||१|| भज काम्यतमं साम्यं । सहस्वैतत्कृतां व्यथाम् ।। सहनं प्रभविष्णोर्हि | महापुण्याय जायते ||२|| इति शुभध्यानो मृत्वा सहस्रमल्लः सर्वार्थसिद्धिविमाने सुरः समजनि । इत्थं निशम्याशु सहस्रमल्ल - कथानकं भव्यजना भव॑द्भिः ।। समर्थतायामपि सूत्रणीया । सहिष्णुता येन भवेत् स्वसिद्धिः ।।१।।
।। इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ प्रभविष्णुप्रशस्यसहिष्णुत्वे सहस्रमल्लकथा ।। विद्यमानविभवतनुतरविभवप्रशस्यौदार्यप्रभविष्णुप्रशस्यसहिष्णुत्ववैषयिकीर्नरदेवकुमारधीरसहस्रमल्लकथाः श्रुत्वा
Education Intemations
****
प्र. ६२
उ. ७८
सहस्रमल्लस्य
दीक्षा
क्षमा च
प्रश्नो
सटीका
४१२ www.jainelibrary.org

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450