Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 417
________________ प्र.६२ उ.७७ पार्श्वनाथ प्रभावः * मापतिरित्यचिन्तयत्-कह नाम तस्स पावं । चिंतिज्जइ आगयंमि कोमि ।। उप्पलदलसुकुमालो । जस्स घरे * * उल्लिओ हत्थो ।।१।। इति ध्यात्वा कृतज्ञशेखरः माधरः पौराधिपत्यदानेन पितृवद्विमल श्रेष्ठिनं सत्कृत्य * व्यसृजत् । ततो राजा बहिस्तात्पार्श्वबिम्बं सोत्सवमानाय्य कारिताऽभिनवप्रासादे न्यवीविशत् । असाधयच्च सर्वामप्युर्वीम् । * अन्येद्युस्तत्पुरोद्याने समेतान् क्षेमंकराचार्यान् श्रुत्वा भूपस्तद्वंदनाय ययो, नत्यनन्तरं निविष्ट इमां * * देशनामश्रौषीत्-वित्तानुसारेण नरेण नित्य-मपि प्रदेयं वरपात्रदानम् ।। यतो युगान्तानिलकंपिताब्धि समुच्छलद्वार्लहरीचलाश्रीः ।।१।। इति व्याख्यां श्रुत्वा नृपः प्रांजलिः पुनर्गुरून् विज्ञपयामास-निर्ममेश! मया * - पूर्व-भवे किं कर्म निर्ममे ।। येनात्र मेऽभवत्पूर्वं । कष्टं पश्चात्सुखादयः? ।। १।। भगवानप्युवाच-राजन् शृणु . * पुरा जन्म-न्यभूस्त्वं पोतने पुरे ।। नाम्ना धीरो गुणाधारो-ऽपि हि दारिद्मविद्रुतः ।।१।। यदुक्तं-जे जे * * गुणिणो जे जे य । माणिणो जे विवठ्ठविन्नाणा ।। दारिद्द रे वियक्खण । ताण तुमं साणुराओसि ।।१।। * धनार्जनेच्छयान्येद्यु:दूरं देशान्तरं गतः ।। तत्राप्यनर्जयित्वार्थं । वलितः स्वपुरं प्रति ।।२।। अंतरा यान् वने र * क्वापि । भूलग्नवटपादपम् ।। वद्रुमिव बिल्वढे । दृष्ट्वा चेतस्यचिन्तयः ।।३।। यत्र त्रिपत्रकस्यापि । में * बिल्वस्यापि च भूगताः ।। वटपादा विलोक्यन्ते । ध्रुवं तत्र निधिः स्मृतः ।।४।। तत्रापि क्रियते क्षीर-परीक्षा * तत्र चापि हि ।। रक्ते रत्नादि पीते रा । विशदे रजतं पुनः ।।५।। स्तोके स्तोकतरं ज्ञेयं । प्रचुरे प्रचुर पुनः ।। प्रश्नो. सटीका ४०८ . ersonal & Private use www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450