Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
* त्वया ।। गृहीतं देहि नो चेत्त्वां । मारयिष्याम्यसंशयम् ।। १।। कार्पटिकोऽपि प्रकटितप्रागल्भ्य इत्यालपत्-देवास्य * प्र.६१ + न मुधा द्रव्यं । गृहीतं किन्तु मूल्यतः ।। यत् श्रेष्ठिनामुना कर्णा-दि च्छित्वा जगृहे मम ।।१।। तन्मे * उ.७५ में प्रदाप्यतामस्मा-त्कर्णनासादि संप्रति ।। यथाहमपि यच्छामि । द्रव्यमस्यान्यथा कथम् ।।२। राजापि विहस्याहस्म-हे में कार्पटिकस्य
कपटनाटकम् के श्रेष्ठिन्नमुना सत्य-मूचे तत्त्वं यदास्य हि ।। कर्णादि दास्यसि तदा । त्वमप्याप्स्यसि तद्धनम् ।।१।। तत् श्रुत्वा * * श्रेष्ठी रुदन् प्रलपन्निदमेवास्य मूर्खस्य योग्यमौषधमिति जनैः शोच्यमानकार्पण्यस्तत्कालमेव पंचत्वमाप । इति *
मदनकथां विचार्य चित्ते । भविकजनाः कुरुत प्रदानमेकम् ।। अथ यदि न करिष्यथ प्रदानं । स इव तदाप्स्यथ ते शोचनीयभावम् ।।१।।
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो शोच्यहेतुकार्पण्ये मदनश्रेष्ठिकथा ।। शोच्यहेतुकार्पण्यवैषयिकी मदनष्ठिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो द्वाषष्टिसंख्यं प्रश्नमाह
प्र.६२-सति विभवे किं प्रशस्यम् ? व्याख्या-हे भगवन् ! सति विद्यमाने विभवे द्रव्ये किं प्रशस्यं * श्लाघ्यम्? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि षट्सप्ततिमितमुत्तरमाह-औदार्य, व्याख्या-हे वत्स ! - * उदारस्य भाव औदार्यं वदान्यता, ननु केचन बाह्याडम्बरतांडवमासूत्र्यात्मानमौदार्यवन्तं ज्ञापयन्ति, परं न ते *
प्रश्नो. * प्रशस्तौदार्यभाजः, औदार्यभाजस्त्वनुत्सेकादिना कार्यप्रवृत्ता एव दृश्यन्ते, उक्तं च-गर्जित्वा भृशं दूरमुन्नतिभृतो *
सटीका * मुञ्चन्ति वार्यबुदा । भद्रस्यापि गजस्य दानसमये संजायतेंतर्मद: ।। पुष्पाडंबरयापनेन ददति प्रायः फलानि द्रुमा। * ३९८
prary.org

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450