Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 405
________________ प्र.६१ कार्पण्यं शोच्यम् * तदनुयायि पंचसप्ततिमितमुत्तरमाह-कार्पण्यं, व्याख्या-हे वत्स! कृपणस्य भावः कार्पण्यं, यतोऽनेन पुमान् * * शोच्यः स्यात् । उक्तं च-याचमानजनमानसवृत्तेः । पूरणाय बत जन्म न यस्य ।। तेन भूमिरतिभारवतीयं | न द्रुमैर्न गिरिभिर्न समुद्रेः ।।१।। अत्रार्थे मदनवणिक्कथा, तथाहि- इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजपुरं नाम नगरं, यत्र दानसलिलेरनाविलेः । क्लृप्तपालनविधिः । क्षमाभृताम् ।। धीवरैरतितरामधिष्ठितो । दुग्धसिंधुरिव राजते जनः ।।१।। तत्र मदनो नाम श्रेष्ठी, कदर्यकस्यापि ॐ * हि यस्य मंदिरे । सदैवमासीद्वत दानपंचकम् ।। पुरा कपाटद्वितयं तथार्गला । कपोलहस्तश्च कुवाक्प्रकाशनम् * ।।१।। सोऽन्यदा मकरंदनंदनेन सहैवं पर्यालोचयांचक्रवान्-वत्स वेत्सि त्वमप्येवं । यत्क्लेशेनार्जितेंदिरा ।। * * तदस्या रक्षणोपायो । बहिः क्वापि विधीयते ।।१।। गृहस्था सर्वलोकस्य । साधीनातः श्मशानके ।। गत्वा * निक्षिप्यते क्वापि । यथापधुपयोगिनी ।।२।। इत्यालोच्य पितापुत्रौ निशि पितृवनं गतौ विपुलां गर्ता के * खनित्वा द्रव्यकुम्भं निचिक्षिपतुः । ततो गर्ता प्रपूर्य श्रेष्ठी सुतमूचे-वत्स! गत्वा दिशां वृंदं । पश्य न ज्ञायते * भवेत् ।। केनापि दृष्टं तत्कार्यं । शुभमायतिचिन्तनम् ।।१।। यतः-सगुणमपगुणं वा कुर्वता कार्यजातं । र * परिणतिरवधार्या यत्नतः पंडितेन ।। अतिरभसकृतानां कर्मणामाविपत्ते-र्भवति हृदयदाही शल्यतुल्यो विपाकः * * ।।१।। पुत्रोऽप्यवोचत्-तातातिदीर्घदर्शी त्वं । कोऽत्राभ्येति निशाभरे || पिताऽप्यवादीत्-तथापि वत्स * * कर्तव्यं! कर्तव्यं सुनिरूपितम् ।।१।। ततो गतो निरूपणायांगजः, दृष्ट्वा चै गर्तास्थानालोकनान्निश्चेष्टं प्रश्नो. सटीका ३९६ S ale www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450