Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 403
________________ प्र.६० उ.७४ कामदेव उपसर्गः * ब्रह्मांडभांडं पूरयन्त इव, सर्वान् जीवान् ग्रसितुमिव प्रसारितास्यास्तदुपद्रवविधित्सया सममेवाऽधावन् । * * ततस्तत्पुण्यशार्दूलनिर्दलितेषु मृगारिषु पुनरपि स निकृष्टप्रकृतिः क्रूरान् किरिचित्रकायभल्लूकादीन् हिंस्रजीवान् * व्यकृत, तेऽपि नानाबिभीषिकाभिर्जंतुजातं भापयन्त इव तत्कदर्थनार्थं प्रावर्तंत । ततस्तत्तपोयमनियमाके युद्भटभटविघटितेषु कोलादिषु पुनरपि स पापिष्ठो जगज्जीवाकृष्टिकालांगुलीप्रायकंटकोत्कटान् वृश्चिकान् * * व्यकार्षीत्, तेऽपि विषमतमविषकंटकाग्रप्रहारैर्गिरीनपि विदारयंतस्तं व्यथयितुमुपाक्रंस्त । ततस्तत्प्रशमाऽमृतमृतविषेषु वृश्चिकेषु पुनरपि सोऽकारणरोषणो भीष्माकारान् कृष्णदर्वीकरान् विकरोतिस्म, तेऽप्युत्फणा वपुष्यमत्र इव * विषभरं वमंतस्तं दशंतिस्म । ततस्तदभंगुरभावनकुलशकलीकृतेषु तेषु सर्वेषु पुनरपि सोऽधमाधमः कर्तिकाकरान् । * यमकिंकरानिव करालान् वेतालानसज्जयत्, तेऽप्यट्टहासं विमुञ्चन्तो विश्वमपि विश्वं क्षोभयन्तः कपिवत् * * किलकिलारावेर्दशापि दिशो मुखरयन्तस्तद्भापनायाधावन्त, ततस्तदुर्ग्रहाऽभिग्रहमहाग्रहप्रणशितेषु वेतालेषु तत्कुलशैलनिःप्रकम्पसत्पुरुषत्वरंजितमनाः स निर्जर आविर्भूय बंदिवदेवमुपश्लोकयांचकार-कामदेव! त्वमेवासि । * पुरुषो यस्य ते स्वयम् ।। सुराधीशः सुराध्यक्ष-मकार्षीदिति वर्णनम् ।।१।। भो भो हविर्भुजस्ताव-दास्तां हि ते * तिनां गणः ।। किन्तु चंपापुरीवासी । कामदेवोऽस्त्युपासकः ।।२।। यो न कम्पयितुं शक्यः । सेंट्रैरपि कलाद्रिवत || त्रिदशैः परमध्यान-विधानैकाग्रमानसः ||३|| श्रुत्वेत्यचिन्तयं चित्ते । मर्त्यकीटेऽप्रकम्पता । । * को नाम स्यात्परं मन्ये । स्वामिनः स्वैरवादिनः? ॥४॥ तथापि हि मया तस्य । करणीयं परीक्षणम ।। इति * K****************** प्रश्नो. सटीका ducation International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450