Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 402
________________ कथा * परमोपासकमध्ये द्वितीयः कामदेवो नाम परमश्रावकः, सम्यक्त्वमूलकलितोष्णमरीचिसंख्य-श्राद्ध-व्रतव्रततिरत्र के प्र.६० * यथा कथंचित् ।। सिक्ताधिकं विशदभावजलेन येना-ऽग्रेभूद्यथा त्रिदिवसौख्यफलाभिरामा ।।१।। एकदा उ.७४ कामदेव श्रीवीरजिनाभ्यणे कामदेवेनैवं परिग्रहप्रमाणमंगीचक्रे-द्रव्याणां मम तीर्थेश । कोटयः षट्निधानगाः।। व्यवसाये * न च षट् कोट्यः । षट्कोट्यश्च कलांतरे ।। १।। हलानां पंचशतिका । बोहित्थानां तथैव च ।। दशगोसहस्रसंख्याः। तर * षड्गोवर्गा नचाधिकाः ।।२।। शेषं मया परित्यक्तं । स्वपरिग्रहमानतः ।। द्विधा त्रिधा यतः क्लेश-हेतवेऽतिपरिग्रहः * ॥३।। उक्तं च-परिग्रहमहाभारा-न्मज्जत्येव भवांबुधौ ।। महापोत इव प्राणी। त्यजेत्तस्मात्परिग्रहम् ।।१।। इत्थं र स्वीकृतपरिग्रहपरिमाणः कामदेवोऽष्टम्यादिपर्वतिथिषु पौषधोपवासपरः कदाचित् सर्वरात्रिकी प्रतिमां प्रत्यपद्यत । ते तदा तद्भाव्युपसर्गनिवारणाऽप्रभौ प्रभाकरेऽस्ताचलचूलिकां श्रयति कोऽस्मांस्तमोभिरभिभूतानक्षितेति संकुचितेषु * कमलेषु, हा स्वापकार्यपि परं परोपकारकोऽयं कथमस्तमित इति रोलम्बनिकुरम्बरवै रुदत्सु कुमुदेषु, ही कथमस्मत्पतिरेष विपन्न इति संध्यानले झंपापातं वितन्वत्यां दिनश्रियां, हन्त कथमस्मन्मित्रस्येदृशी दुःस्थावस्थासीदिति ब्रह्मचर्यधारिषु कोकेषु, ध्वांतपल्लवासु तारकपुष्पासु व्योममंडपे प्रसप॑तीषु निशाव्रततीषु कश्चिन्मिथ्यादृगमरः * समेत्य तथावस्थं कामदेवं क्षोभयितुं गिरिप्रायान् श्यामच्छायान् करिणो विचकार, तेऽपि सजलजलदव प्रश्नो. द्गारवमातन्वाना यमदंडेनेव चंडेन शुंडादंडेन तमुपद्रोतुमलगन् । ततस्तद्ध्यानगंधहस्तिविहस्तितेषु दंतिषु पुनः सटीका * स दुराशयः करालदंष्ट्रान् स्फुरज्जिह्वान् सिंहानकरोत् । तेऽपि पुच्छच्छटाभिः काश्यपी कम्पयन्त इव, बूबूत्कारेण * ३९३ Personal & Private Use Only www.jahelibraly.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450