Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
उ.७२
* वागतिगः सदैव तदहो व्योम्नास्य साम्यं कथम्? ।।१।। तत्र वरुणो नाम श्रावकः, सुरसरिदतिशुभ्रवास्तरंगा- * प्र.५९ * ऽऽवलिकलितोपमितौ महागभीरे ।। जिनपतिमतभक्तिराजहंसी । विलसति यस्य हि मानसे विशाले ।।१।। * * तस्य श्रीकान्ता नाम कान्ता, यदीयमिंदुमंडलं । विडंबयंतमुज्ज्वलम् ।। विलोक्य शीलमद्भुतं । शिरो न केन +
सुलसकथा में घूर्णितम्? ।।१।। तयोः सुलसो नाम सूनुः, योऽर्हत्सद्गुरुपदपद्मा-ऽऽराधनकृतबहुमानः।। आवश्यकमुख्य- * धर्मवनी-सिंचनमेघसमानः ।।१।। इतश्च संसारपुरं नाम नगरं, यत्र त्रिलोकी सकलाऽरघट्टघटीव कूपे सुख- * * दुःखवारि ।। संपूरिता यावदनंतकालं । ही भ्राम्यतिस्म भ्रमति भ्रमित्री ।।१।। तत्र मोहो नाम राजा, येन * । स्वाज्ञां प्रापितानन्तकालं । जीवश्रेणिर्हन्त मध्ये निगोदम् ।। तिष्ठत्यद्याप्येव दुःस्था यदंतः । कैश्चिज्जीवैर्नापि । * भूकायतापि ।।१।। एकदा संसदासीनं चिन्ताधीनं मोहमहीनं दृष्ट्वा रागकेसरी नाम प्रथमः कुमारः * प्रांजलिर्व्यजिज्ञपत्-तात! किमेतदवीक्षित-पूर्व स्वविषादकारणं ब्रूत ।। यत्त्वयि कुपिते सकलं । त्रैलोक्यं + भवति भीभ्रान्तम् ।।१।। मोहोऽप्याहस्म-हे वत्स! तुच्छेतरशौर्य! जैने । पुरेऽस्ति चारित्रमहानरेंद्रः ।। अस्मद्विपक्षोऽस्य * पुनः प्रधानो । मन्त्री च मित्रं च सदागमाऽऽख्यः ।।१।। रागोऽप्यूचे-इदानीं देवपादानां । किमनेन दुरात्मना।। * अपराद्धं मदने तत् । प्रसद्याशु निगद्यताम् ।।१।। मोहोऽपि जगौ-वत्स स्वच्छमते न संप्रति कृतं किंचिभृशं * * तेन वः । किंत्वेष प्रविधास्यति द्रुततरं यद्भोगपूर्वे पुरे ।। नाम्ना श्रीवरुणांगभूः सुलस इत्यास्ते कथंचित्तकं । *
सटीका * चेदुद्ग्राहयिता सदागम इहास्माकं स कण्डापहः ।।१।। रागोऽप्यगृणात्-पितः कुदृष्टिरागेण। स्वरूपेणास्म्यहं । ३८५
प्रश्नो .
For Personal
Intemational
www.jainelibrary.org
Private Use

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450