Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
* तस्मात्कल्याणानां । सर्वेषां भाजनं विनयः ।।३।। तत् श्रवणाद्विरक्तः श्येनः प्राव्राजीत् । विनयपरोऽपि स * प्र.५७ * सरोग इव सत्क्रियासु मंदाऽऽदरोऽजनि । सिद्धस्तु वृद्धपितृविनयार्थं भावयतिवद् गृहे वसन्नेवेत्यचिन्तयत्-कदा उ.७० न छित्वा गृहवास-पाशमंगीकृतव्रतः ।। आचरिष्यामि विनय-स्थितिं गुरुकुलादिषु ।।१।। इत्यादि ध्यायन सिद्धः के सिद्धकथा कियन्तं कालमत्यवाहयत् । अन्यदा सिद्धवंदापनाय समेतः श्येनमुनिः । सिद्धेनापि सविनयं वंदितः, ततो *
द्वावप्युपविष्टौ, मिथो धर्मकथापरावकस्मादाकाशादशनिपातेन विपेदाते, अहह ! दुर्निवारः शमनव्यापारः ! . * उक्तं च-वज्रकायशरीराणा-महंतां चेदनित्यता ।। कदलीगर्भसाराणां । का कथान्यशरीरिणाम्? ।।१।। जातस्तद्विपत्ति- * * दुःखितो जनकः, यतः-बालस्स माइमरणं । भज्जामरणं च जुव्वणारंभे ।। वुढ्ढुस्स पुत्तमरणं । तिन्निवि गुरुयाइं * * दुक्खाइं ।।१।। तत्रान्यदा समवसृतो युगंधरनामा केवली, गतस्तद्वंदनाय वसुरन्योऽपि जनः, प्रणमनानन्तरं । * द्वयोरपि सुतयोर्गतिविशेषं वसुना पृष्टोऽभाषिष्ट-कल्याणिन्नादिमे कल्पे । सिद्धोऽभूद्भासुरः सुरः ।। श्येनः
पुनरभूद्वान-व्यंतरः परमर्द्धिकः ।।१।। यतः सिद्धस्य विनया-दिककर्तव्यकारिणः।। निरन्तरं व्रताऽऽदाने । * मनीषाजनि निस्तुषा ।।२।। श्येनस्य तु गृहीतार्हद्-व्रतस्यापि न तादृशी ।। तत्पालनमतिर्यस्मा-गतिर्भावानुसारिणी * ||3|| तदाकर्ण्य पित्रादिलोकस्तत्तादसिद्धविनयप्रशंसापरो विनयाभिग्रहान गहीत्वा केवलिनं नत्वा स्वस्वस्थानमगमत् । इति सिद्धचरित्रमद्भुतं । निशम्य ध्रुवमेव धीधनाः ।। विनयस्य विधिविधीयता-मधिकं येन प्रश्नो. जगद्वशीभवेत् ।।१।।
सटीका ।। इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ प्राणिगणवशित्वहेतुर्विनीतसिद्धकथा ।।
* ३८०
Ja
u cation International
C&Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450