Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 390
________________ * प्राणिगणवशित्वहेतुसत्यप्रियजल्पविनीतवैषयिकी नारदविप्रसिद्धश्रेष्ठिपुत्रकथायुगली श्रुत्वा पुनरपि शुश्रूषुः * प्र.५८ * शिष्योऽष्टपंचाशत्प्रश्नमाह उ.७१ न्याय्यपथि प्र.५८-क्व स्थातव्यम् ? व्याख्या-हे भगवन्! क्व स्थातव्यं अवस्थानं कार्यम्? इति प्रश्ने शिष्येण * स्थातव्ये * कृते गुरुरपि तदनुयाय्येकसप्ततिमितमुत्तरमाह-न्याय्ये पथि दृष्टादृष्टलाभाय, व्याख्या-हे वत्स ! न्यायादनपेतं कुरुचंद्रकथा * न्याय्यं, तस्मिन्याय्ये विशुद्धधर्मरूपे पथि मार्गे स्थातव्यमुषितव्यं, किमर्थमित्याह-दृष्टादृष्टलाभायेति, दृष्टं * इहलोकसुखं, धनकनककलत्रमित्रपुत्रराज्याऽऽप्त्यादिकं, अदृष्टं तु स्वर्गापवर्गादिकं, तस्य लाभः प्राप्तिस्तदर्थं, यतो विपद्यपि सत्पुरुषा न न्याय्यमार्गाद् दूरीभवन्ति, किमुत सुस्थावस्थायाम्? उक्तं च-निंदन्तु नीतिनिपुणा * यदि वा स्तुवन्तु। लक्ष्मीः स्थिरा भवतु गच्छतु वा यथेष्टम् ।। अद्यैव वा मरणमस्तु युगांतरे वा । न्याय्यात्पथः * प्रविचलन्ति पदं न धीराः ।।१।। अत्रार्थे कुरुचंद्रनरेंद्रकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे कांचनपुरं नाम नगरं । यत्कांचनेर्देवगृहैस्तथा वरे-विभूषणैः कांचनचूडिकाभिः।। विभ्राजितैः स्मेरमृगीदृशां गणैरुवाह युक्तं निजनामसत्यताम् ।।१।। तत्र कुरुचंद्रो नाम राजा, यस्योरुहितालत- * * मालकाल-छविः करालः करवालदंडः ।। अकाल एव प्रलये रिपूणां । कालक्षमापालकलां बभार ।। १।। तस्य प्रश्नो. * रोहको नाम मंत्री, यो रोहकमुख्यप्रवरा-मात्यव्यूह इवालम् ।। विधिमुखमितमतिपद्माक्रीडावेश्म विशालम् के सटीका * ।।१।। स नृपः कदाचिदास्थानस्थो न्याय्यं प्रवरधर्मस्वरूपवर्त्म जिज्ञासुरित्याहस्म-अमात्य! कथयाऽस्माकं । * ३८१ Education Internasions For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450