Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 84
________________ प्रकाशः] सिद्धराजादिप्रबन्धः । ९३) अथान्यस्मिन्नवसरे सान्तूनामा महामात्यः करेणुस्कन्धाधिरूढो राजपाटिकायां व्रजन् व्यावृत्तः स्वयं कारितसान्तूवसहिकायां देवनमश्चिकीर्षया तत्र प्रविशन् वारवेश्यास्कन्धन्यस्तहस्तं कमपि चैत्यवासिनं सितवसनं ददर्श । ततो गजादवरुह्य कृतोत्तरासङ्गः पञ्चाङ्गप्रणामेन तं गौतममिव नमश्चक्रे । तत्र क्षणं स्थित्वा भूयस्तं प्रणम्य प्रतस्थे । ततः स लज्जयाधोवदनः पातालं प्रविविक्षुरिव तत्कालं सर्वमेव परिहृत्य मलधारिश्रीहेमसूरीणां समीपे उपसम्पदमादाय 5 संवेगरसर्परिपूर्णः श्रीशत्रुञ्जये गत्वा द्वादशवर्षाणि' तपस्तेपे* । कदाचित्स मन्त्री श्रीशत्रुञ्जये देवपादानां नमस्करणायोपगतोऽदृष्टपूर्वमिव तं मुनिं प्रणम्य तच्चरित्रविचित्रितमनास्तद्गुरुकुलादि पप्रच्छे । 'तत्त्वतो भवानेव गुरुरिति तेनोक्ते को पाणिभ्यां पिधाय मैवं मादिशेत्यज्ञातवृत्त्यैवं विज्ञपयंस्तेन प्रोचे१३१. जो जेण सुद्धधम्मम्मि ठाविओ संजएण गिहिणा वा । सो चेव तस्स जायइ धम्मगुरू धम्मदाणाओ ॥ 10 इति तस्मै मूलवृत्तान्तं निवेद्य तस्य दृढधर्मतां निर्ममे। ॥ इति मनिसान्तू-दृढधर्मताप्रबन्धः॥ ९४) अथानन्तरं 'श्रीमयणल्लदेव्या जातिस्मरणात्पूर्वभववृत्तान्ते श्रीसिद्धराजस्य निवेदिते श्रीमयणल्लदेवी श्रीसोमनाथयोग्यांसपादकोटिमूल्यां हेममयीं पूजां संहादाय यात्रायां प्रस्थिता बाहुलोडनगरं सम्प्राप्ता । पञ्चकुलेन कदर्थ्यमानेषु कार्पटिकेषु राजदेयविभागस्याप्राप्त्या सवाष्पं 15 पैश्चान्निवर्त्यमानेषु मयणल्लदेवी हृदयादर्शसंक्रान्ततहाँधा खयमेव पश्चाद्व्याघुटन्ती अन्तराऽन्तरीभूतेन श्रीसिद्धराजेन विज्ञप्ता-खामिनि ! अलममुना सम्भ्रमेण । कुतो हेतोः पश्चान्निवय॑ते?' इति राज्ञोक्ते" 'यदैव सर्वथाऽयं करमोक्षो भवति तदैवाहं श्रीसोमेश्वरं 'प्रणमामि नान्यथेति । किं चातःपरमशननीरयोनियमच' । इति श्रुत्वा राज्ञा पञ्चकुलमाकार्य तत्पदृस्याङ्के द्वासप्ततिलक्षानुत्पद्यमानान् विमृश्य तं पट्टकं विदार्य मातुः श्रेयसे तं" कर मुक्त्वा करे जलचुलुकं मुञ्चति 20 स्म । ततः श्रीसोमेश्वरं गत्वा तया सुवर्णपूजया देवमभ्यर्च्य तुलापुरुषगजैदानादीनि महादानानि दत्त्वा -'मत्संदृशी कापि नाभून्न भविते'ति दध्माता निशि निर्भरं प्रसुप्ता ।तपखिवेषधारिणा तेनैव देवेन जगदे-'इहैव मदीयदेवकुलमध्ये काचित्कार्पटिकनितम्बिनी यात्रायै आया ___1AD स्वका। 2 नास्ति ADI 3 AD चकार। 4 BP तदनु। 5 BP पार्श्वे । 6 AD संपूर्णः। 7A मास्त्येतत्पदं। * इतोऽग्रे D पुस्तके निम्नगताः पंक्तयोऽधिका लभ्यन्ते-"किं च तेनान्ये समानाः प्रतिबोधिताः । मुनिश्चिन्तयति रे रे चित्त कथं भ्रातः प्रधावसि पिशाचवत् । अभिन्नं पश्य चास्मानं रागत्यागास्सुखी भव ॥ संसारमृगतृष्णासु मनो धावसि किं वृथा । सुधामयमिदं ब्रह्मसरः किं नावगाहसे ॥" 8 BP पृच्छन् । 9 BP इत्युक्ते। 10 AD मंत्र्यूचे। 11 BP सम्यक्त्वदृढताप्र०। एतच्चिद्वान्तर्गतः पाठः A प्रती म लभ्यते। 12 BP नास्त्येतत्पदम् । 13 AD 'सह' नास्ति । 14 'यात्रायां प्रस्थिता' नास्ति BPI 15 BP 'पश्चात्' नास्ति। 16 Dd तद्वाष्पधारा। 17 Po अन्तरान्तरायभू०; P अन्तरायीभू। 18 P विज्ञपयांचके। 19 BP राज्ञाभिहिते। १-१ एतदक्षान्तर्गतपाठस्थाने AD 'प्रणमामि अशनं [च A] गृह्णामि नान्यथेति । इत्येष पाठः। 20 D 'सं' नास्ति । 21 BP तदनु। 22 P यात्वा । 23 A श्रीसोमेश्वरमः। 24 D 'गज' नास्ति । 25 D दानानि; A नास्ति । एतच्छब्दाने D पुस्तके निम्नगताः श्लोका विद्यन्ते; परं अन्यत्राप्राप्यत्वात् प्रक्षिप्तप्राया एवेति प्रतिभाति संग्रहैकपरः प्राप समुद्रोऽपि रसातलम् । दाता तु जलदः पश्य भुवनोपरि गर्जति ॥ सेनाझपरिवाराचं सर्वमेव विनश्यति । दानेन जनितानन्दे कीतिरेकैव तिष्ठति ॥ दातुर्नार्थिसमो बन्धुर्भारमादाय यः परात् । लक्ष्मीरूपादविगमं निस्तारयति तं खलु ॥ 26 D अतो महादानैमरसरशी। 27 Doमातशिरा निर्भरं। 28 AD सुप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164